________________
४८२
संगीतरनाकरः
३१९
१०
पुटसंख्या
पुटसंख्या आवेगः प्रबलोऽयं तु
४६२ इति भेदद्वयं प्राहुः आवेगसंभ्रमी जाडयं
४३६ इति यत्र विभावा: स्युः आवेशातिशयं नीतः ४०६ इति संघविशेषेण
२५५ आवेष्टितप्रक्रियया
१८५ इति सप्तापरे प्रोक्का: आवेष्टितोद्वेष्टिते च
१८३ इति स्थानानि षट्पुंसां आव्रजन् जनसंघे स्यात्
इत्यष्टोत्तरमुद्दिष्टं आशाबन्धलथीभूत. ४१४ इत्यष्टौ करणानि स्युः
२६६ आशीर्वादादिषु प्रोतः ३८ इत्यादयः स निर्वेदः
४४५ आश्रितं चैकवचनं
७. इत्यादयोऽनुभावा: स्युः माश्रित्य कैशिकी वृत्ति
इत्यादयोऽनुभावास्तं आश्लेषे शिशिरे चासो
९५ इत्यादयो विभावाः स्युः ४२८ आश्लिष्टौ मणिबन्धस्थ. १९७ इत्युक्तास्त्रिविधा भावाः आसीना वामभागे स्युः ३९६ इत्युक्तौ पञ्चधा स्कन्धौ आस्यं क्षेप्यं हि शकट. २८४ इत्यूहः पञ्चधा तत्र
१२७ आस्योत्क्षिप्ततयोद्त्तः १६८ इत्येतेऽभिनया यत्र आहार्य चन्द्रतारादि १ इन्द्रियाणां जयं प्राह
४३. आहार्यो हारकेयूर.
९ इमं तु नाव्यतत्त्वज्ञा: आहुः पृथक्प्रयोगेऽपि २७४ इटबन्धुवियोगश्व
४१९ आहुरन्ये त्वदृश्यौ तो
१५४ इष्टाधिकानामिष्टाना आहाने च बहिश्चान्तः
४१ इष्टानिष्टवियोगाप्ति.
इटानिष्टापरिज्ञानं
इष्टार्थापहृतिश्चाथ इतरेतरचित्रत्वात्
४११ इह तत्प्रभवो भावः इतस्ततश्च चरणो
३०३ इति पद्धतिरुत्तेयं इतिकर्तव्यता तस्य ९ ईर्ष्याक्रोधकृतो जल्पः
३२४ इतिकर्तव्यता त्वन्या
७० ईषच्च पृष्ठतो यान्ती इति घर्घरभेदाः स्युः ३८५ ईषत्कुश्चितपक्षमाप्रात्
१३९ इति पञ्चविधा जडा १२८ ईषत्प्रस्तजवं यत्
३४. Scanned by Gitarth Ganga Research Institute
३७५