SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ ४८१ पुटसंख्या १५२ ३१९ ३२६ १५३ ३४२ ४७३ १९ ४७० २१५ श्लोकार्धानामनुक्रमणिका पुटसंख्या २६३ आमूलात्सद्वितीया भ्रः २३४ आयताख्यावहित्थाश्व. २०५ आयतानन्तरं कार्या २१७ आयतो प्रस्तौ स्यातां ३५३ आरादुत्साहिनो ये स्युः २६५ आराधने वः प्रवणा २१५ आरिराधयिषोः साधून १४९ आलापे च प्रयोकव्यम् १ आलस्यादित्रयं वर्दी ८ आलस्यौम्यजुगुप्साभ्य: ११ आलिङ्गनाच्छुरितके १२ आलिङ्गने च प्रत्यक्षे ३१ आलीढं स्थानकं यत्र ४४१ आलीढकृतसंधान २०४ आलीढप्रत्यालीढे च ४१६ आलीढाझविपर्यासात् , आलीढाच्छुरिती पार्श्व० ४३८ आवर्तिता नताक्षिप्ता. ४३५ आवाहने स्वचित्तस्थ. १९ आविद्धः कुञ्चितो नमः ८१ आविद्धभ्रामितभुजौ ४३८ आविद्धवक्त्रता नीत्वा २३१ आविद्धवक्त्रौ सूच्याख्यो २०३ आविद्धां विदधच्चारी १३६ आविद्धापादामन्योरु. ३२६ आविद्धोऽभ्यन्तराक्षिप्त: ३३ आविर्भावतिरोभाव. ३८२ आविष्कुर्वत्सव्यवाम० ३४३ आवृत्तयः कटीच्छन्नं आक्षिप्तस्वस्तिकं कृत्वा आक्षिप्त वामतवारी आक्षिप्तामप्यपक्रान्तां आक्षिप्ता यत्र चारी स्यात् आक्षिप्तमण्डलभ्रान्त्या आक्षिप्तोरोमण्डले च आक्षिप्य परिवर्तेन आधूर्णमानतारा स्यात् आङ्गिक भुवनं यस्य आङ्गिको वाचिकस्तद्वत् आनिकाभिनयैरेव आङ्गिकोक्कप्रकारेण आचार्याणां तु सर्वेषां आत्मन: कथ्यते शान्त: आत्मसंभावनाख्यान आत्मस्थः परसंस्थधेत् आत्मस्थो द्रष्टुरुत्पन्नः आयो मनोरथावाप्तेः आयौ रुधिरविष्ठादि. आधुतं तु सकृत्तिर्यक् आनन्यादभिनेयानां आनन्दजस्तथा दिव्यः आनीय परिवृत्तेन आनीयाविद्धषको चेत् आपिबन्तीव दृश्यं या आभाषणे च कर्तव्ये आभिमुख्ये मुखक्षेत्रम् आभोगेनाथ नृत्येच्च श्रामुखं च प्रहसनं ३२४ ३१९ ३२४ २३७ ४२७ ३७८ २.५ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy