SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ अ अंशाः स्युरिति चत्वारः अंशेनैवोपजीवन्ती अंसकूर्परयोः किंचित् अकम्पं सरलोत्क्षिप्तं अगर्वा रसभावज्ञा अगायन्ती त्वशारीरा अभिजे धूतिरज्ञानां अग्न्युच्चपतनादिभ्यः अप्रगः पाणिगः पादः गो अग्रतोऽधस्तलचेति अ प्रसार्यते चारी अयदोर्ध्वगौ हस्तौ अङ्कुरो भूतवाक्यार्थम् नेत्रविकाराच अमरक्षास्तु तिष्ठेयुः अङ्गहाराः प्रयोक्तव्याः अङ्गहाराजमप्येते अहारान् प्रवक्ष्यामि अङ्गहारेषु सर्वेषु अङ्गादीनि पुरोकानि APPENDIX I श्लोकानामनुक्रमणिका पटसंख्या अज्ञानां मोटने चाथ ३४३ अङ्गानामुचिते देशे १० अङ्गान्तरं चेल्ललितं ६८ अज्ञान्तरं तदालातं ८९ ३९३ अङ्गुलित्रोटनै रङ्ग • ३७७ ४६२ ४६३ ९२ ९५ अङ्गान्यत्र शिरो हस्तौ ३२८ १५ अङ्गुलीः करयोः पृष्ठ० अङ्गुलीपृष्ठभागेन अङ्गुलीभ्यां क्रमात्कुर्वन् अङ्गुल्यो घृतमाणिक्य • अङ्गुल्यो न्यश्चिताः स स्यात् १८२ अङ्गुष्ठः कुचितो यन २९४ अङ्गुष्ठमण्यमन्योन्य • अङ्गुष्ठमध्यमाङ्गुल्यौ अङ्गुष्ठस्याप्यमी भेदा: अङ्गुष्ठाग्रेण लम्माग्रा अङ्गुष्ठाङ्गुलयो यस्मिन् ४६१ ३९६ २७४ अनुष्ठो वृश्विकाघ्रेश्चेत् २७५ अङ्घ्रिकुचितमुत्क्षिप्य २५२ अङ्घ्रिक्रिया प्रधानं स्यात् २५८ अङ्घ्रिचारविपर्यासात् ३६५ अङ्घ्रिणैकेन वेदन्यं पुटसंख्या ५३ २५२ २१० २०६ १५ ४५९ ५५ ३०२ ३५ ३६९ ९३ ३७ ४५ ४८, ३२१ १७९ ४० ४२ २१९ ३०८ २८९ २८८ ३११ Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy