SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ संगीतरनाकरः अनुभावपिधानार्थोऽवहित्थं भाव उच्यते । तद्विभाव्यं भयत्रीडापाष्टर्यकौटिल्यगौरवैः ॥ १५९३ ॥ गदिगणनेनापि तस्येते स्वनुभावकाः । प्रियादिगोचरकथाभङ्गो धैर्य च कृत्रिमम् ।। १५९४ ।। अन्यथाकथनं तद्वदन्यथा वेक्षणादयः । इत्यवहित्यम् (२४) अपूर्वप्रतिभानं स्यान्मतिस्तां तु विभावयेन् ॥ १५९५ ॥ अन्वयव्यतिरेकोत्थैः प्रत्ययैः शास्त्रचिन्तनैः। ऊहापोहैश्च विविधैरथ तामनुभावयेत् ॥ १५९६ ॥ संदंशचतुराद्यैश्च करैरुत्क्षेपणैर्भुवोः। नानाशास्त्रार्थविपयैः शिष्याणामुपदेशनैः ॥ १५९७ ॥ ताख्यौ प्रत्ययावहापोहौ विधिनिषेधयोः । ___इति मतिः (२५) गौरवं चिन्ताचानुभावाः; तदिष्टवैकल्यसंभूतप्रियसंस्मरणात्मकमौत्सुक्यमित्युच्यते ॥ -१५९१, १९९२ ॥ इत्यौत्सुकम् (२३) (मु०) अवहित्यं लक्षयति-अनुभावेति । यत्र, भयवीडादाढर्यकौटिल्यगौरवाणि, गर्वादगणं च विभावाः ; प्रियादिविषयकव.थाभङ्गः, ध्यं च, वृहिम्म, अन्यथोक्तिः, अन्यथाप्रेक्षणादिकं च अनुभाया भवन्ति । तदहित्थम् ॥ ॥ १५९३-१५९४- ॥ इत्यवहित्यम् (२४) (मु०) मतिं लक्षयति-अपूर्वेति । अपूर्वप्रतिभानात्मिका मतिः । तत्र चान्वयव्यतिरेकजाः प्रत्ययाः शास्त्रचिन्तनानि, ऊहापोहौ च विभावाः ; संदंश Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy