________________
संगीतरत्नाकरः जानुभ्यां भूमिसंस्थाभ्यां स्थानं जानुगतं मतम् । होमे देवार्चने दीनयाचने मृगदर्शने ॥ ११०३ ॥ कुसत्त्ववासने चेदं भवेत्क्रुद्धप्रसादने ।
इति जानुगतम् (७) उत्कटस्यैव जान्वैकं धरापृष्ठमधिष्ठितम् ॥ ११०४ ॥ यत्रैतन्मुक्तजानु स्यान्मानिनीनां प्रसादने । हवने सज्जनानां च सान्त्वने साधुकरीके ॥ ११०५ ॥
इति मुक्तजानु (८) विमुक्तं भूप्रपतनं हावक्रन्दादिषु स्मृतम् ।
___ इति विमुक्तम् (९)
इति नवोपविष्टस्थानकानि । (सु०) जानुगतं लक्षयति-जानुभ्यामिति । यत्र भूमिसंस्थाभ्यां स्थीयते, तत् जानुगतम् । तच्च होमे, देवार्चने, कुसत्त्वत्रासने, कुद्धप्रसादने च प्रयोज्यम् ॥ -११०२, ११०३.॥
___ इति जानुगतम् (७) (सु०) मुक्तजानु लक्षयति-उत्कटस्येति । उत्कट एव एकजानु धरापृष्ठगतं चेत् ; तत् मुक्तजानु । तच्च मानिनीनां प्रसादने, हवने, साधुकृतसजनानां सान्त्वने च प्रयोज्यम् ॥ -११०४, ११०५॥
इति भुक्तजानु (८) (सु०) विमुक्तं लक्षयति-विमुक्तमिति । यत्र भूपतनं तत् विमुक्तम् । तञ्च हावक्रन्दादिषु प्रयोज्यम् ॥ ११०५- ॥
इति विमुक्तम् (९) इति नवोपविष्टस्थानकानि |
Scanned by Gitarth Ganga Research Institute