SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः जानुभ्यां भूमिसंस्थाभ्यां स्थानं जानुगतं मतम् । होमे देवार्चने दीनयाचने मृगदर्शने ॥ ११०३ ॥ कुसत्त्ववासने चेदं भवेत्क्रुद्धप्रसादने । इति जानुगतम् (७) उत्कटस्यैव जान्वैकं धरापृष्ठमधिष्ठितम् ॥ ११०४ ॥ यत्रैतन्मुक्तजानु स्यान्मानिनीनां प्रसादने । हवने सज्जनानां च सान्त्वने साधुकरीके ॥ ११०५ ॥ इति मुक्तजानु (८) विमुक्तं भूप्रपतनं हावक्रन्दादिषु स्मृतम् । ___ इति विमुक्तम् (९) इति नवोपविष्टस्थानकानि । (सु०) जानुगतं लक्षयति-जानुभ्यामिति । यत्र भूमिसंस्थाभ्यां स्थीयते, तत् जानुगतम् । तच्च होमे, देवार्चने, कुसत्त्वत्रासने, कुद्धप्रसादने च प्रयोज्यम् ॥ -११०२, ११०३.॥ ___ इति जानुगतम् (७) (सु०) मुक्तजानु लक्षयति-उत्कटस्येति । उत्कट एव एकजानु धरापृष्ठगतं चेत् ; तत् मुक्तजानु । तच्च मानिनीनां प्रसादने, हवने, साधुकृतसजनानां सान्त्वने च प्रयोज्यम् ॥ -११०४, ११०५॥ इति भुक्तजानु (८) (सु०) विमुक्तं लक्षयति-विमुक्तमिति । यत्र भूपतनं तत् विमुक्तम् । तञ्च हावक्रन्दादिषु प्रयोज्यम् ॥ ११०५- ॥ इति विमुक्तम् (९) इति नवोपविष्टस्थानकानि | Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy