________________ सप्तमो नर्तनाध्यायः नता रुत्प्लुत्याभीक्ष्णं निपाताद्धरिणप्लुता // 1004 // ___ इति हरिणता (4) पायपार्थेन यत्रोरोः पृष्ठं स्पृष्ठेतरत्पदम् / नितम्बनिकटं याति सापक्षेपा प्रकीर्तिता 1005 // इत्यपझेपा (5) उमर्याकुश्चितस्याऽर्वामदक्षिणतो भ्रमात् / इति डमरी (6) यत्र स्वस्तिकमावर्त्य प्रोत्क्षिपेत्तिर्यगूलतः // 1006 // चरणौ दण्डपादा सा चारी निःशङ्ककीर्तिता / इति दण्डपादा (7) (सु०) हरिणप्लुतां लक्षयति-नतेति / यत्र पादौ अभीक्ष्णं यथातथा उत्प्लुत्य भूमौ निपातयेत् ; सा हरिणप्लुता // -1004 // इति हरिणता (4) (सु०) अपक्षेपां लक्षयति-बाह्येति / यत्र ऊरो: बाह्यपृष्ठं पार्श्वन स्पृष्टा, इतरत्पदं नितम्बसमीपं गच्छति ; सा अपक्षेपा // 1005 // इत्यपक्षेपा (5) (सु०) डमरी लक्षयति-डमयेति / यत्र आकुचितपाद: वामलो दक्षिणत: क्रमात् क्षिप्यते ; सा डमरी // 1005- // इति उमरी (6) (सु०) दण्डपादां लक्षयति--यति / यत्र पादौ स्वस्तिकमावत्यं तिर्यगूज़ च प्रोत्क्षिप्येते ; सा दण्डपादा || -1006, 1006- // इति दण्डपादा (7)