SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ संगीतरत्नाकरः वैशाखरेचितादूर्ध्व वृश्चिकं द्विरिदं द्वयम् ।। ८८६ ।। निकुट्टकाभिधादूर्ध्व क्रमावाप्तलताकरम् । कटीछिन्नं चतुर्थ चेत्तदा स्वस्तिकरेचितम् ।। ८८७ ॥ ज्ञेयमाद्यद्वयाभ्यासादधिकं करणद्वयम् । इति स्वस्तिकरेचित: (१६) ___ इति व्यश्रमानेन षोडशाङ्गहाराः । मृदङ्गोमुखैभम्भाभेरीपटइडिण्डिमैः ।। ८८८ ।। पणवैर्द१राद्यैश्च वाद्यैस्ताललयानुगैः । वर्धमानासारितेषु पाणिकागीतकादिषु ॥ ८८९ ।। पूर्वरङ्गस्य चाङ्गेषु धीरैरुत्थापनादिषु । अङ्गहाराः प्रयोक्तव्याः श्रेयः परमभीप्सुभिः ॥ ८९० ॥ विनियोगोऽङ्गहारेषु करणानामितीरितः । आहुः पृथक्मयोगेऽपि करणानां महत्फलम् ।। ८९१ ।। इति द्वात्रिंशदङ्गहारलभणम । (सु०) स्वस्तिकरेचितं लक्षयति-वैशाग्वेति । वैशाखरेचितं वृश्चिकम् , वैशाखरेचितं वृश्चिकम् , निकुट्टकं लताकरयुक्तम् , कटीच्छिन्नं यत्र वर्तते ; स स्वस्तिकरेचितः ॥ -८८६, ८८७- ॥ ____ इति स्वस्तिकरेचितः (१६) इति त्र्यश्रमानेन षोडशाङ्गहागः । (क०) पूर्वरङ्गाङ्गेषु केषुचिद्यथोचितमङ्गहारा: सवाद्यं प्रयोक्तव्या इत्याह-मृदङ्गैरित्यादि ॥ -८८८-८९१ ॥ इति द्वात्रिंशदङ्गहारलक्षणम् । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy