SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१६ संगीतरनाकरः हस्तपादकटिग्रीवं रेचितं स्थानकं पुनः ॥ ६५७ ।। वैशाखं यत्र तज्ज्ञेयं विज्ञैवैशाखरेचितम् । इति वैशाखरेचितम् (४५) फरिहस्तौ करौ पादौ पृष्ठे वृश्चिकपुच्छवत् ॥ ६५८ ॥ दूरसंनतपृष्ठं च यत्र तश्चिकं विदुः। एतदैरावणादीनां व्योमयाने नियुज्यते ॥ ६५९ ॥ इति वृश्चिकम् (४६) वृश्चिकं चरणं कृत्वा बाहुशीर्षे यदा क्रमात् । अलपद्मौ निकुटयेते तदा वृश्चिककुट्टितम् ॥ ६६० ॥ पात्यमानं पादं कुञ्चितं कुर्यात् । तस्मिन्नेव समये व्यावर्तितेन कर निकामयेत् । ततः आक्षेपेण परिवर्तनेन च तं करं खटका मुखं कुर्यात् ; एवं द्वितीयाङ्गमपि यत्र क्रियते, तद् अतिक्रान्ताख्यं करणं भवति । अस्य प्रयोगं तु आचार्या उद्धतपरिक्रमे प्राहुः ॥ ४५५, ४५६-॥ इति कान्तम् (४४) (मु०) वैशाखरेचितं लक्षयति-हस्तपादेति । हस्तपादादिकं यत्र रेचितं वैशाखं स्थानकं चेत् ; तदा वैशाखरेचिताख्यं करणं भवति ॥ ॥-४५७, ४५७- ॥ इति वैशाखरेचितम् (४५) (सु०) दृश्चिकं लक्षयति-करिहस्ताविति । करिहस्ताख्यौ हरतो, पादौ च पृष्ठे वृश्चिकपुच्छवदाकारं गच्छतः, पृष्ठं च दूरसनतं यत्र, तत् वृश्चिकाख्यं करणं भवति । एतद् ऐरावणादीनां व्योमयाने प्रयोज्यम् ॥ -४५८, ४५९ ॥ इति वृश्चिकम् (४६) (सु०) वृश्चिककुट्टितं लक्षयति-वृश्चिकमिति । वृश्चिकाख्यं करणं Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy