________________
सप्तमो नर्तनाध्याय: संलगोष्ठं चलं नारीवल्गने चलसंहतम् ।
इति चलसंहतम् (५) कम्पितं स्फुरितं प्राहु ते शीतज्वरे तथा ।। ५११ ।।
इति स्फुरितम् (६) चलितं श्लिष्टविश्लिष्ट वास्तम्भे क्षोभकोपयोः ।
इति चलितम् (७) रोमन्थे केवलावर्ते लोलं तिर्यग्गतागतम् ॥ ५१२॥
इति लोलम् (6) इत्यष्टविधं चिबुकम ।
इति चिबुकप्रकरणम् । (सु०) चलसंहतं लक्षयति-संलग्नेति । संलग्न ओष्ठो यस्मिन् ; तथाविधं चञ्चलं चलसंहतम् । तच्च नारीचुम्बने कार्यम् ॥ ५१०- ॥
इति चलसंहतम् (५) (सु०) स्फुरितं लक्षयति-कम्पितमिति । स्फुरितं कम्पितम् । तच्च भीते, शीतज्वरे च कार्यम् ॥ -५११ ॥
इति स्फुरितम् (६) (सु०) चलितं लक्षयति-चलितमिति । श्लिष्टविश्लिष्टं चलितम् । तच्च वास्तम्भे, क्षोभे कोपे च कार्यम् ॥ ५११- ।।
इति चलितम् (७) (सु०) लोलं लक्षयति-रोमन्थ इति । तिर्यग्गतागतं लोलम् । तच्च रोमन्थे, केवलावर्ते च कार्यम् || -५१२ ॥
इति लोलम् (6) इत्यष्टविधं चिबुकम् । इति चिबुकप्रकरणम ।
Scanned by Gitarth Ganga Research Institute