SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १४८ संगीतरत्नाकरः विकासितपुटद्वन्द्वा विकासिन्यनिमेषिणी ॥ ४२१॥ · अनवस्थिततारा च विकोशा कीर्तिता बुधैः । ज्ञानविज्ञानगर्वे सा स्यादमर्षे विमर्शने ॥ ४२२ ॥ इति विकोशा (१६) या तु कचिदविश्रान्तमविस्रब्धं विलोकने । विस्तीर्णा चञ्चलोत्फुल्लतारा सा दृष्टिरुच्यते ॥ ४२३ ॥ विभ्रान्ता विभ्रमे वेगे संभ्रमे च भवेदसौ। इति विभ्रान्ता (१७) पुटौ विस्फुरितौ स्तब्धौ यस्याः स्तः पतितौ क्रमात् ॥४२४॥ सा विप्लुतातिदुःखादावुन्मादे चापले तथा । इति विप्लुता (१८) (मु०) विकोशां लक्षयति-विकासितेति । विकासितपुटद्वया, विकासवती अनिमेषा, अनवस्थिततारा च दृष्टिः विकोशा । सा च ज्ञानविज्ञानगर्वेषु, अमर्षे, विमर्श च प्रयोज्या ॥ -४२१, ४२२॥ इति विकोशा (१६) (सु०) विभ्रान्तां लक्षयति—या त्विति । या तु दृष्टिः ; अविश्रान्तम् ; अविस्रब्धम् , विलोकने ; विस्तीर्णा ; विस्तारवती, चञ्चलोत्फुल्लतारा ; चञ्चलेन विकसितकनीनिका, तथाविधा दृष्टिः विभ्रान्ता । सा च विभ्रमे, वेगे, ससंभ्रमे च प्रयुज्यते ॥ ४२३, ४२३-॥ इति विभ्रान्ता (१७) (सु०) विप्लुतां लक्षयति-पुटाविति । यत्र क्रमेण पक्ष्माणौ विस्फुरिती स्तब्धौ पतितौ च भवतः, सा विप्लुता । सा च आतिदुःखादौं, उन्मादे, चापले च प्रयोज्या ॥ -४२४-४२४-॥ इति विप्लुता (१८) Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy