________________
सप्तमो नर्तनाध्यायः
भ्रुकुटीकुटिलां दृष्टिं क्रुद्धां ब्रूते हरप्रियः ।। ३९८ ।। इति क्रुद्धा (४)
समुद्गरती दृष्टा विकसिता स्थिरा । इति दृप्ता (५) मध्यनिर्गमनोयुक्तौ भावविस्फारितौ पुटौ ।। ३९९ ॥ तारके कम्पिते यस्याः सा स्याद्दृष्टिर्भयान्विता । इति भयान्विता (६)
'अस्पष्टालोकिनी मीलत्तारका संकुचत्पुटा ।। ४०० ॥ दृश्यं दृष्ट्वा समुद्विग्ना दृष्टिरुक्ता जुगुप्सिता । इति जुगुप्सिता (७)
१४१
वृत्तौ पुटौ यस्याम् | रूक्षाम् ; निःस्नेहाम्; किंचित्तरलतारकाम् ; ईषत् तरले लोलिते तारके यस्याम् । भ्रुकुटीकुटिलाम्; भ्रुकुट्या वक्रीकृतां दृष्टि कुद्धामिति हरप्रियः शार्ङ्गदेवो ब्रूते ॥ ३९८ ॥
इति क्रुद्धा (४)
(सु० ) दृप्तां लक्षयति — सत्त्वमिति । संपद्विपदोः चेतसो विकारत्वं सन्त्वम् ; तत् उद्गिरन्ती दृष्टिः दृप्ता ॥ ३९८- ॥
इतिहप्ता (५)
(सु०) भयान्वितां लक्षयति – मध्येति । मध्यनिर्गमनोद्युक्ता ; यस्या मध्यं निर्गमनाय उत्सुकमिव प्रतिभाति । यस्याः पुटौ पक्ष्माणौ, भावविस्फारितौ; भावानां विशेषेण प्रकाशं प्राप्तौ । यस्याः तारके कम्पिते; सा दृष्टिः भयान्विता ॥ - ३९९, ३९९-॥
इति भयान्विता (६)
(सु० ) जुगुप्सितां लक्षयति — अस्पष्टेति । अस्पष्टालोकिनी ;
अप्रकट
Scanned by Gitarth Ganga Research Institute