SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सप्तमो नर्तनाध्यायः त्रिपताको कटीशीर्षे न्यस्तायौ पक्षवश्चितौ । इति पक्षवचितौ (१७) तौ पार्थाभिमुखाग्रौ तु पक्षप्रयोतको मतौ ॥ २५५ ॥ उत्तानौ केचिदन्ये तूर्ध्वाङ्गुली च पराङ्मुखौ । (सु०) करिहस्तस्य लक्षणमाह-स्पृशन्निति । करिकराकारः ; करिहस्तवत् पार्श्वद्वयं स्पृशन् लताकरः, उन्नत्य डोलित: सन् , अन्यस्तु कर्णे वर्तमानः खटकामुखः, अथवा त्रिपताको यत्र विद्यते तदा अमुं करिहस्तमाहुः । आक्षिपति-नन्विति । यथा अन्येषु केशबन्धादिषु हस्तेषु यथा द्विवचनद्योतकं कृतं तथात्र करिहस्ते कस्मान्न कृतम् ? उत्तरमाह-ब्रूम इति । यत्र एकशब्देन समानजातीयौ डोलाकरावित्युच्येते, तत्र द्विवचनम् | यथा घटवत् , चतुरश्रवत् । भिन्नशब्दाविति । यौ वा विजातीयौ करौ भिन्नशब्दौ भिन्नशब्दप्रतिपादको तयोः घटपटावितिवत्स्यात् । यथा-अरालकटमुखौ । अत्र तु करिहस्तके एक एव लाताकरः, करिहस्ताकृति: दृश्यते । तस्य इतिकर्तव्यता तु अन्या स्यात् । तस्मादेकवचनं भवेदिति । द्विवचनप्रदेशवलक्षण्यमाह-न चात्रेति । यथा एकैकत्र घटत्वं तथा करिहस्तत्वमेकैकत्रेति समायातम् । द्विवचनस्येति । इतिकर्तव्यतासहितस्य अन्यस्य करिहस्तत्वात् । न चैकस्य करिहस्तशब्दवाच्यत्वम् , अपरस्य करस्य नैकशेषद्वन्द्वादि विद्यते । येन द्विवचनं स्यात् । भरतेन च एकवचनेनैव निर्देशः कृतः । तस्मादेकवचनमेव न्याप्यमिति ॥ २४८-२५४ ॥ इति करिहस्तः (१६) (सु०) पक्षवञ्चितयोलक्षणमाह-त्रिपताकाविति । एकः करः कटिन्यस्तानः, अन्य: पार्श्व न्यस्ताग्रः, तथाविधौ द्वौ त्रिपताको हस्तौ पक्षवञ्चितौ भवतः ॥ २५४-॥ ___इति पक्षवचितौ (१७) (क०) पक्षप्रद्योतकयोर्लक्षणे-शोभते चैतौ प्राग्भ्यामनन्तरमिति । Scanned by Gitarth Ganga Research Institute
SR No.034230
Book TitleSangit Ratnakar Part 04 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1953
Total Pages642
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size277 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy