________________
पश्चमस्तालाध्यायः
५३
।।
।।
।।
SSSS उउ शता ताश ताश तासं ॥ इति शाखा ॥ SISS IS संता शता शता॥
इति तालिका ॥ SISS IS संता शता शता॥
इति शीर्षकम् ।। ____ इति पञ्चवस्तुकम षड्वस्तुके शाखां शीर्षकं च लिखित्वा तदर्धेन वस्तुत्रयेण पतिशखां लिखित्वा तालिका शीर्षकं च पूर्ववल्लिखेत् । एवं सप्तवस्तुके सप्तवस्तुकां शाखा तालिका शीर्षकं च लिखित्वा तदर्धेन साधैवस्तुत्रयेण प्रतिशखां च लिखेत् । ततस्तालिका शीर्षकं च पूर्ववल्लिखेत् ।।
___ इत्येककलमपरान्तकम (क) एवमेव षड्वस्तुकं सप्तवस्तुकं च । शाखोत्तरार्धस्य प्रतिशाखात्वपक्षे तु पञ्चवस्तुके पञ्चवस्तुका शाखां गीत्वा, ततः प्रतिशाखां तु तृतीयवस्तूत्तरार्धलघुचतुष्टयं लिखित्वा तदधस्तात् , ' शतासान् ' लिखेत् । ततः पूर्वोक्तप्रकारेण चतुर्थपञ्चमे वस्तुनी लिखेत् । ततः तालिका शीर्षक चोत्तरेण पूर्ववल्लिखेत् । इति पञ्चवस्तुके प्रतिशाखा । षड्वस्तुके परं वस्तुत्रयं प्रतिशाखा । सप्तवस्तुकेऽपि परं सार्धवस्तुत्रयं प्रतिशाखा । सर्वेषां वस्तूनां शाखात्वेन तदुत्तरार्धानां प्रतिशाखात्वे तु प्रस्तारः प्रदर्श्यते । यथा-प्रथमं तावत् समस्तं वस्तु शाखा । तदुत्तरार्धे लघुचतुष्टयं प्रतिशाखा । एवमेव पञ्चवस्तुकं षड्वस्तुकं वा लिखित्वा अन्त्यवस्तुशाखान्ते यथाक्षरेणोत्तरेण तालिका शीर्षकं च लिखेत् । तस्य प्रतिशाखान्ते वा लिखेत् ॥
इत्येककलमपरान्तकम
Scanned by Gitarth Ganga Research Institute