________________
५६४
संगीतरत्नाकरः
कम्रा, २३०, २४३, २४६, ३१४, ४९४ कलाः, ८४, ११५ कम्रिका, २३८, ४९४
कलानिधिः, १,३३५, ३४९ कम्रिकावाद्यम्, २४६
कलापातः, ८५ करचारणा, ४१०,४२२
कलापूरकता, १३२ करटा, २३०, ४१९, ४४०, ४७१ कलाभिज्ञः, ३१७ करणः, १३७, १५५, २४९, २५१,२५२, कलाविदः, २४५, ३३६
२५६, २५७, २६१, २७१, २७८ कलाविधिः, ७६ करणधातुजाः, २७६
कलिकम् , ३८,४६, ५४ करणयति:, १३५, १५४
कल्पना, ४९० करणाग्रणीः, ३५५
कवलम् , ३९३, ३९५, ४७५, ४८२ करनामानि, २३९
कवयः, ४३८ करविवर्तनम् , ४१५
कविः, ४५८ करसवः, ४१५
कवितम् , ४२८, ४३८ करसारणा:, २३२
कवितकारः, ४५८ करेणुः, ३९.
कांस्यजः, ३०९, ४८४, ४८९, ४९३, कर्कटहस्तः ३९१
४९४. कर्णाटगौडः, ३८२
कांस्यताल:, १३४, २३०, ४९१ कतरिका, २४६
कांस्यतालधरः, २१ कर्तरी, २३९, २४१, २४२, २४४, कांस्यमयी, २८५, २९०
२४५, २९०, ३९९, ४०७, ४२१, काकस्वरः, ३५८ ४२७, ४२८, ४२१
काकी, ३५८ कर्परम् , २३६, २८२, ४७६ काकुभम् , २९२ कलम् , २५२, २५२, ४९७
काश्चन:, ३१९ कलध्वनिः, १३७, १५८
काश्चनी, ३८९ कलश: ३९२, ३९३, ४२९
कामिनी, ३५६ कला, ४, ५, १०, १८, १९, २०, २२, कामोदा, ३०८
३८, ४६, ५४, ६०, ७५, ८९, काससूत्रम्, २८३ ९०, ११०, ११२, १२९, १३१, कार्मुकः, ३१५ १३२, १३८, २४६, २४७, २६८, कालः, ४, २४ २६९, २७०, २७२, २७६, २७ काहला, २३०, ३८८, ३८९, ४०
Scanned by Gitarth Ganga Research Institute