________________
विशेषपदानामनुक्रमः एककल:, ९, १४, ३३, ४१, ४५, ४६, ओता, ४२८, ४३१, ४५० ७५, १०२, ४२६, ४३१
ओवेणकम् , ८७, ९३ एककलमद्रकम् , ३२
औदर्याम् , ४७६ एककलयुग्मः, २६९ एककला, ३१,५४, ६६ एककानि, १३१
कंदर्पः, १३६ एकतन्त्रिका, २४८
कंदर्पतालः, १४२ एकतन्त्री, २२९, २३५, २६४, ३१६ ककुभः, २३४, २३७, २३८, २८७, एकतालिका, १५२
२८२, २८५, २९१, २९३, २९४ एकताली, १३७, ४३४, ४३९, ४४० कङ्काल:, १३७, १५१, २४४, २४५ एकतायाः, १८२
कच्छा , ३९३, ४५६, ४७१,४७४,४७६, एकरूपाक्षरः,४२९
४७९, ४८२ एकवक्त्रः , ४८४
कण्डिका, ११५, ११८, ११९, १२३, एकवस्तुकम् , ३४, ४६
१२४ एकवाक्यत्वम् , ३०
कण्डिकावर्धमानम्, ११४, ११५ एकविस्तरः, २५३, २७१
कटः, ३९३ एकवीरः, ३२०, ३३०, ३४०, ३४२, कटी, ४७१ ३४५, ३४६, ३५२
कनिष्ठम् , १०६, ११०, १२० एकवीरादपः, ३४४, ३५५
कनिष्ठा, १८,२३८, ३२६, ३३१, ३३४ एकसरः, ३९७, ४६२, ४६३, ४६४ कनिष्ठादीनि, १२४ एकाक्षराः, १२९, १३२
कनिष्ठासारणा, २४१ एकाङ्कयुक्तः, १८४, १९४
कनिष्ठासारितम् , ८३, ८,८७, १०७, एकाकम् , ७३
१२५, २७८ एकागः, ८१
कन्दुक: १३७, १५२ एके,२८१
कमलापतिः, २३७
कम्पनम् , २३०, ३२५, ३६१ ओंकारः, १२९, १३२
कम्पयित्वा, ३६५, ३६५, ३६९ ३७० ओघः, २४९, २५१, २६२२६३, २६४,
कम्पितः, ३१३, ३५८, ३०७, ३०९,
ओ
३५६
ओजः, १८
कम्पिता, २३८, २४७, ३२८, ३६२
Scanned by Gitarth Ganga Research Institute