________________
५४९
पुटसंख्या
२८७
११७ २६७ २६९
२६९
बृत्तित्रयेण वाद्यैश्च वृत्तिर्गुणप्रधानत्व वृत्ते नवाङ्गुळे गर्भ वृत्तेन व्यङ्गुलस्थूल वृद्धस्य वृषभस्यास्य वेगात्कृत्वाथ तुर्य व वेणावपि तदिच्छन्ति वेणी तथा प्रवेणी स्यात वेष्टनाय कटे: कच्छा वैचित्र्यात्वापि विश्रान्तः वैणव: खादिरो दान्तः वैणवी यवविस्तारा वैपश्चिकाद्याः कुर्युश्चेत् वैहायसं विधातन्यं बैहायसादिनियुक्तं वैहायसे तु निविशा व्यक्तं प्रगल्भते वक्तुं व्यकमुक्ताङ्गुलित्वेन व्यकुष्टो दक्षिणो हस्त: व्यन्नद्गीतगतं गीतं . व्यत्ययाद्वधातौ हस्तौ व्यस्तैः समस्तै रचितं व्याख्पाता ढवसेनैव व्यापकाक्षरमिश्रस्तत् व्यापकाख्यैः षोडशाभिः व्यापारा दक्षिणस्येति
श्लोकार्धानामनुक्रमणिका पुटसंख्या
२८१ शकुं तं भ्रामयेत्तावद् २६२ शङ्खमार्गोऽसंक्षेपः ४७५ शङ्खादयश्च वाद्यस्य २३४ शतालप्रान् प्राहुरन्ये ४८८ शताशतासंनिपाता: ३७१ शताशतासमित्येक २६४ शद्वयं ताद्वयं शम्ये
८८ शनिता माषघाते स्युः ३९३ शम्यातालं द्विरन्ते च २५३ शम्यात्रयं ततस्तालाः ३१९ शम्यात्रयेण प्रथमा २३६ शम्या दक्षिणहस्तस्य २५१ शम्या द्या तृतीया स्यात् ६८ शरीरे चतुरश्रं वा . ७६ .शरीरे प्रतिपादान्त्य ७५ शरीराद्यकलाषट्के ३३९ शरीरे प्राक्कलास्तिक्ष: ३२५ शाखाया: प्रतिशाखाया: ४०९ शाखाध पश्चिमं त्वाह २८३ शाखावरा षडशा स्याद्
शाखा वस्तूच्यते तस्याः
शाखेव प्रतिशाखा स्यात् ४७४ शाखेव प्रतिशाखोक्ता ४४७ शादेव: समाचष्टे
शाङ्गदेवे हतद्वन्द्वं २३९ शाहदेवोऽन्यथा वंश:
शाईदेवोऽन्यमानेन
शास्रेण तेन कस्यापि २९६ शिखरं निर्मितं धातु
३५२
१५९ ३३९ ३४५ ३३६
शक्ता विवेक्तुमत्रापि
Scanned by Gitarth Ganga Research Institute