SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ ५४८ विरामान्तं बुधैरुका विरामान्तं प्लुतौ च विरामान्तद्रुतद्वन्द्व विरामान्तौ द्रुतौ बिन्दुः विलम्बिते गीतलये विलम्बिते तृतीयेऽथ विलम्बिते द्वितीयेऽथ विलम्ब्य कम्पयित्वार्ध विलम्ब्य कम्पितं कृत्वा विलम्ब्य चाहतं कृत्वा विलम्ब्य तं द्रुतीकृत्य विलम्ब्य तदधःस्थं च विलम्ब्य तुर्यमान्दोल्य विलम्ब्य स्फुरितं तु द्वि: विलम्ब्यातोऽवरोहेण विवादिनोऽल्पकान् कुर्यात् विविधः प्रतिवस्तु स्यात् विविधचतुरश्रे स्यात् विविधाभ्यां वैककाभ्यां विविधोऽन्तिमस्त्वन्ते विविधोऽस्याद्यभागे स्याद् विविधोऽस्याद्यमङ्गं स्याद् विविधो द्विविदारीक: विविधो वा त्रिधान्तोऽथ विविधो वा प्रवृत्तं वा विविधो वैककं वज्र विविधैकैक संयोगः वित्तः स्याद्विदारी तु विशाला चेन्नव कला संगीतरत्नाकरः पुटसंख्या १५५ १५५ १४३ १५६ २६४ ३६२, ३७७ विशाला संगता वाद्या विशालाद्या संगता च विशालायां संगतायां विशिष्टो धातुना तेन विशेषः कथ्यते त्वेष विशेषोऽयं भवेदस्मिन् ३८६ विशेषोऽयमिहान्यतु ३७३ विश्रान्तियुक्तया काले ३०७ विश्रान्तौ रङ्गसंस्थानां ३६९ विश्लिष्टाङ्गुलिसंचारं ३७९ विश्वमूर्तिवदन्यत्तु ३११ विश्वमूर्ती दण्डमानं ३०५ विषमायामूर्ध्वपङ्कौ ३७२ विषमोर्ध्वश्रेणिसंस्थे ३८० विसर्जिता बहिर्याता २७५ विस्तारकरणाविद्ध ३८ विस्तारजश्च संघात: ९२ विस्तारधातुना हीना: ७३ बिस्तारधातुभेदानां विस्ताराविद्धकरण ४१ ७२ विस्तारो हस्तमात्र: स्यात् ६९ विस्तीर्णनादभेदत्वात् ३४ वीणादण्डान्तककुभ ७० वीणावाचं मानताल ९७ वीणाशीर्षादधस्ताच्च ९२ ९६ ३४ १२० वृत्तं च त्रिविदारीकं वृत्तं तिषश्वतस्रो वा वृत्तं संहरणेऽत्र स्यात् वृत्तस्थानस्थया नाभ्या पुटसंख्या ११८ ११५ ११७ २६० २२१ ३९४ २९४ २४ २३१ ४०९ ३४४ ३३९ १८१ २१४ ६ २५१ २५१ २७३ २६५ २७८ ४९५ २५३ २८९ २८० २८९ ८३ ६७ ७० २३६ Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy