________________
षष्ठो वाद्याध्यायः
४९९ वाञ्छानुगौ दृढौ व्यक्तौ स्निग्धौ दृढनखौ लघू ॥ १२१८ ॥ विधायागुलिसंचारौ स्वेदहीनौ जितश्रमौ । युक्तमहारौ च करौ प्रोक्तौ दशगुणाविति ॥ १२१९ ॥
इति हस्तगुणा: इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्क
शार्ङ्गदेवविरचिते संगीतरत्नाकरे वाद्याध्यायः षष्ठः समाप्तः । णज्ञः । एतैर्गुणैर्युक्तो वादको वर उत्तमः । कतिपयैः अल्पैर्गुणैर्युक्तो हीनो वा मध्यमः । सर्वैर्गुणैर्हीनोऽधम इति ॥ -१२१३-१२१७- ॥
इति वादकगुणदोषा: (क०) वादकस्य करयोर्गुणानाह-वाञ्छानुगावित्यादि । -१२१८, १२१९ ॥
इति हस्तगुणाः अनवद्यगुणः कल्लिनाथो वाद्यविभागवित् ।
वाद्याध्यायस्य विवृतिमकरोन्निजविद्यया । इति श्रीमदभिनवभरताचार्यरायवयकारतोडरमल्लश्रीलक्ष्मणाचार्यनन्दनचतुर
कल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ षष्ठो वाद्याध्यायः (सु०) हस्तगुणानाह-वाञ्छानुगाविति । वाञ्छानुगौ ; चेतोवाञ्छितवादकौ, विधेय: अधीनः अङ्गुलिसंचारो ययोः ॥ -१२१८, १२१९ ॥
इति हस्तगुणाः इति श्रीदन्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीमदनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां
संगीतसुधाकराख्यायां षष्ठो वाद्याध्यायः
Scanned by Gitarth Ganga Research Institute