SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः पाटैर्मलपपादः स्याद्विषमैर्मलपोपमः । ! इति मलपपाट: द्रुतैः करतलाघातैर्विकृतैर्यत्र वाद्यते ॥ ९९७ ॥ वाद्यं विच्छिद्य विच्छिद्य च्छेदमिच्छन्ति तं बुधाः । इति च्छेदः ४४९ ( सु० ) एवं मुग्धपरिज्ञानार्थं सदृष्टान्तान् भेदानुक्त्वा दृष्टान्तादीनवशिष्टभेदान् लक्षयति- मलपाङ्गमिति । अङ्गभूतेन मलपेन मुख्येन च मलपेन युक्तं मलपाङ्गम् ॥ ९९५, ९९६ ॥ इति मलपाङ्ग (१५) (०) विषमैः पाटैः कृतो मलपोपमः मलपसदृशो मलपपाटः स्यात ॥ ९९६ ॥ इति मलपपाट: (१६) (सु० ) पाटैरिति । विषमैः पाटैः मलपवदुपनिबद्धयमानो मलपपाट: ॥ ९९६- ॥ इति मलपपाट: (१६) (क० ) अथ च्छेदः - बिकृतैरिति । द्रुतस्यात्र प्रकृतत्वान्मध्यविलम्बिता विकृता उच्यन्ते ॥ - ९९७, ९९७-॥ इति च्छेदः (१७) (सु०) द्रुतैरिति । करतलस्य आघातैः, द्रुतैः विकृतैश्च यत्र वाद्यं वाद्य स च्छेदः ॥ - ९९७, ९९७ ॥ इति च्छेद: (१७) 57 Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy