SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः हस्तवैषम्यसंजातो विषमः संमतः सताम् ॥ ८९२ ॥ खेदंधरि२ थों दिगिधरिखें४ खरकट२ । इति विषमः (७) अपाटोऽभ्यस्तसंज्ञस्तु भवेत्करविवर्तनात् । खणगिणखङ्गि२ तकिधिकित्त । इत्यभ्यस्त: (C) इत्यष्टावपाटाख्या हस्तपाटाः । अर्धाङ्गुल्यप्रघातोत्थं सञ्चमाचक्षते यथा ॥ ८९३ ॥ थुकर२ गिणणं२ । इति सञ्चः (१) करसश्चेन शुद्धेनाङ्गुष्ठघातेन च क्रमात् । उत्पन्नोऽलगपाटः स्यानाम्ना विच्छरितो यथा ॥ ८९४ ॥ झेंद्र २ झेंगिरि गिडिदा नगिरि गिडनम् । इति विच्छुरित: (२) स्कन्धस्येषन्नमनम् , एतेभ्यस्त्रिसञ्चो जायते, इति त्रिसश्च: (६) हस्तवैषम्येणोत्पन्ने विषमः, इति विषम: (७) करविवर्तनात् अभ्यस्त:, इत्यभ्यस्त: (८) ॥ ८८७-८९२-॥ इत्यष्टौ अपाटाख्या हस्तपाटा: (क०) अथालगपाटस्य भेदद्वयं दर्शयति-अर्धाङ्गुल्यग्रेत्यादि ॥ -८९३, ८९४ ॥ इत्यलगपाटद्वयम् (सु०) अलगपाटद्वयं लक्षयति-अर्धेति । अर्धनामुल्यरेण घातात् Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy