SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ षष्ठो वाद्याध्यायः द्विगुणसं कृत्वा पूर्व स्पृष्ट्वा तृतीयकम् | कृत्वा स्पृष्ट्वा ग्रहं प्रोच्य तत्परं स्फुरितौ भवेत् ॥ ७१६ ।। द्वित्रिर्वाग्रहतत्पूर्वी न्यस्यते कम्पिते ग्रहे । यदा डोम्वक्रियः प्रोक्तं स्वस्थानं प्रथमं तदा ।। ७१७ ॥ सा भूपाली श्रुता लोके द्वितीयं ग्रहमाश्रिता । इति डोम्बकी: (लोके प्रसिद्धा भूपाली) चैत्र स्थायितां नीते द्विरुच्चार्य परं लघुम् || ७१८ | तं चाय प्राञ्चपस्या पूर्व पूर्व विधाय तम् । विलम्ब्य कम्पयित्वा तस्याहत्य च तन्मुहुः ॥ ७१९ ॥ ३७३ सति द्वितीयमुक्त्वा, तृतीयतुर्ये च विलम्ब्य तृतीयं गीत्वा द्वितीयं सकृदुच्चार्य तृतीयं दीर्घं विधाय, द्वितीयानन्तरं ग्रहे समाप्तौ देशाख्यायाः प्रथमं स्वस्थानम् ॥ - ७१३-७१९ ॥ इति देशाख्या इति रागाङ्गानि (सु० ) अथ डोम्बक्रीमाह - प्रहमिति । द्विगुणसं द्विगुणं षड्जग्रहं विधाय पूर्व सकृद्गीत्वा, तृतीयानन्तरं ग्रहं स्पृष्ट्वा ईषदुच्चार्य, ततोऽन्तरं ग्रहं तत्परं तद् द्विःस्फुरितं विधाय कम्पिते ग्रहसमाप्तौ डोम्बक्रिया स्वस्थानम् । इयं लोके भूपालीत्युच्यते । द्वितीयश्च ग्रहः ॥ ७१६, ७१७- ॥ इति डोम्बकी: (लोके प्रसिद्धा भूपाली) (सु० ) अथ वेलावलीमाह - धैवत इति । धैवतं स्थायिनं कृत्वा अपरं द्वितीयं स्वरं लाघवेन द्विस्चार्य, तं च स्थायिनमुच्चार्य तस्य प्राच्यं पूर्वपूर्व म Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy