SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पचमस्तालाध्यायः सर्वोद्दिष्टवदुद्दिष्टं लघुमेर्वादिषु त्रिषु ॥ ४०८ ॥ इति लघुमेर्वादिमेस्त्रयोदिष्टम् इति श्रीमदनवद्यविद्याविनोदश्रीकरणाधिपतिश्रीसोढलदेवनन्दननिःशङ्क शार्ङ्गदेवविरचिते संगीतरत्नाकरे पश्चमस्तालध्यायः ॥ ५ ॥ (क०) लघुमेर्वादिमेरुत्रयोद्दिष्टमाह-सर्वोद्दिष्टवदिति । 'यैरकैः पतितैनष्टः' इत्यत्र यदुक्तं तदेव सर्वत्रानुसंधेयमित्यर्थः ।। -४०८ ॥ इति लघुमेर्वादिमेरुत्रयोहिष्टम् एवं व्याकुर्वता सम्यङ्मार्गदेशीविभागतः । यस्तालप्रत्ययः कल्लिनाथेन निरणायि सः ॥ इति श्रीमदभिनवभरताचार्यरायवयकारतोडरमल्लश्रीलक्ष्मणाचार्यनन्दनचतुरकल्लिनाथविरचिते संगीतरत्नाकरकलानिधौ पञ्चमोऽध्यायः ॥ ५ ॥ (सु०) लघ्वादिमेरूणामुद्दिष्टमाह-सर्वेति । सर्वसाधारणोद्दिष्टवत् लघ्वादिमेरुद्दिष्टं ज्ञातव्यम् ॥ -४०८ ॥ इति लघुमेर्वादिमेरुत्रयोद्दिष्टम् इति श्रीमदन्ध्रमण्डलाधीश्वरप्रतिगण्डभैरवश्रीअनपोतनरेन्द्रनन्दनभुजबलभीमश्रीसिंहभूपालविरचितायां संगीतरत्नाकरटीकायां सुधाकराख्यायां पञ्चमस्तालाध्याय: समाप्तः ।। Scanned by Gitarth Ganga Research Institute
SR No.034229
Book TitleSangit Ratnakar Part 03 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1951
Total Pages626
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size283 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy