________________
पश्चमस्तालाध्यायः
१२३
सुमुखीकण्डिका पश्चात्सुनन्दा संगतादिमा । ज्येष्ठतालेन चेज्ज्येष्ठासारिताभासकं तथा ॥ २१४ ॥
SS SS SS SS SS SS Sass अस्य प्रस्तारः-आनिविश आनिविष आनिविप्र आनिविश SS SS SS SS SS SS SS SS SS SS SS SS आनिविन आनिविश आनिविता आनिविता आनिविता आनिविश आनिर्षि आनिविर्स आनिवि अनिविश अनिविता आनिविभ SSSS आनिविसं । आदावष्टकलमुपोहनं प्राग्वत् ॥
इति ज्येष्ठासारिताभासं वर्धमानम् ।
इति चतुर्विधमासारिताभासं वर्धमानम् (क०) सुमुखीत्यादि । आदिमा; विशाला। एवं चतसृषु कण्डिकासु पञ्चषष्टिः कला भवन्ति । ज्येष्ठतालेनेति । ज्येष्ठसारिते यस्ताल उक्तः चतुप्कलोक्त स्त्रिरावृत्त आदौ त्यक्तसप्तकल: तेनात्र प्रयोगः कृतश्चेत् तदा ज्येष्ठासारिताभासं वर्धमानम् ॥ २१४ ॥
(सु०) सुमुखीति । सुमुखीकण्डिका पश्चात् गीयते ; संगता सुनन्दा च आदौ, ज्येष्ठासारिते यस्ताल उक्तः चतुष्कलोत्तरः त्रिरावृत्त आदौ त्यक्तसप्तकल: तेनात्र प्रयोगः कृतश्चेत् तदा ज्येष्ठासारिताभासं वर्धमानम् ॥ २१४ ॥
___इति चतुर्विधमासारिताभासं वर्धमानम्
(क०) अस्य ; ज्येष्ठासारिताभासस्य प्रस्तारो यथा-ज्येष्ठासारितप्रस्तारवल्लिखेत् । आदावष्टकलमुपोहनं प्राग्वत् ।
इति ज्येष्ठासारिताभासं वर्धमानम् इति चतुर्विधमासारिताभासं वर्धमानम्
Scanned by Gitarth Ganga Research Institute