________________
SSSSS
पश्चमस्तालाध्यायः
११९ SSSSSSSSS अस्य प्रस्तारः-निशतानि शतापनिसं ॥ इति विशाला ।। SS SS SS S ... ... sssssssssss निश निताश निसं ।। इति संगता ।। आनिविश आनिविता आशविप्र SSSS आनिविसं ॥ इति सुनन्दा ॥ आनिविश आनिविता आशविप्र आनिविर्स ॥ आनिविंश आनिविता आशविप्र आनिविर्स ।। इति सुमुखी ।
मानिविता आशविप आनिविर इति चतस्रः कण्डिकाः ॥
SS SS SS शता शतास ॥ इति विशालाया उपोहनम् ॥ निश ताश निसं॥
SSSSSSS इति संगताया उपोहनम् ॥ निशशता शताश ॥ इति सुनन्दाया
SSS SSS उपोहनम् ॥ निश निताश निसं ॥ इति सुमुख्या उपोहनम् ॥ परिवर्तनपक्षे तु विशाला संगता वाद्येति क्रमेण कण्डिकानां प्रस्तारो ज्ञेयः ॥
इति कण्डिकावर्धमानम् ___ (क०) अस्य; कण्डिकावर्धमानस्य प्रस्तारो यथा- नव गुरून् लिखित्वा तदधः, निशतानि, शताप्रनिसमित्येतान् लिखेत् । इति विशाला। ततोऽष्टौ गुरून् लिखित्वा तदधः, निश निताश प्रनिसमित्येतान् लिखेत् । इति संगता । ततः षोडश गुरून् लिखित्वा तदधः, आनिविश आनिविता आशविप्र आनिविसमित्येतान् लिखेत् । इति सुनन्दा । ततो द्वात्रिंशद्गुरून् लिखित्वा तदधः, पूर्वोक्तान् वर्णान् द्विवारं लिखेत । इति सुमुखी । इति चतस्रः कण्डिकाः ॥
___ अथोपोहनानि–पञ्च गुरून् लिखित्वा तदधः, शता शतासमिति लिखेत् । इति विशालाया उपोहनम् । षड् गुरून् लिखित्वा तदधः,
Scanned by Gitarth Ganga Research Institute