________________
७६
संगीतरत्नाकरः
[ प्रकरणम्
प्रसन्नाद्यन्तकलितारोहिवर्णः शिवप्रियः । वीररौद्राद्भुतरसो नारीहास्ये नियुज्यते ॥ ८८ ॥
रीरीरिगारि सानी रीरीरीरि निरिरिरि मगामाम धामाम मामामामम मरि मग पप गम मगामम गममप पग मम गा गरिरि गरि मम रि गमम सधं निध सनि धसनिधाध (पञ्चम) निपां पनि सनी रीरीं रिनीरीम गामाम धामम माम गा गम गम गए पग मम नींनि धाधपापमाम गागरीरीरिम सरिग सगसंघ निनिध सनिध धनिधाध (पञ्चम) निपापरीरी रिग मां पां धनीरी रीरिनीरि ममामाम गरि सगा मागरीरि मगा मामा - इत्यालापः ।
मामाम मगारि (ऋषभ) रिमापानीनी निमम धामपा गामागा मरीरी गारी मगारिगा (षड्ज) सनिधा (पञ्चम) पंनी (पश्चम) मधा ममा (ऋषभ) री मापानी पासानी मारि (ऋषभ ) रि (षड्ज) सनी सरि रिगाग सामगागरीरी - इति करणम् ।
कर्तव्य इति । तथाह मतङ्ग:- "6 'प्रयोक्तृवशात् क्वचिन्मध्यमोंऽशोऽपि न्यासश्च" इति । विलसत्काकलीकोऽपीति । उक्तलक्षणवशात् त्रिस्थानव्याप्तिमतोऽस्य मन्द्रमध्यमस्वरयोर्निषादयोः काकलीत्वे सति तारनिषादोऽपि प्रयोक्तव्य इत्यपिशब्देन द्योत्यते ॥ ८६-८८ ॥
(सं०) पञ्चमषाडवं लक्षयति- मध्यमग्रामेति । ऋषभ एव न्यासः अंशो ग्रहश्च । क्वचिन्मध्यमन्यासः । कलोपनता मध्यमग्रामे तृतीया मूर्छना ॥ ८६-८८॥
Scanned by Gitarth Ganga Research Institute