________________
री मा
द्वितीयो रागविवेकाध्यायः ६. धा पनि धा धा धा मा
ना थं गं गा ७. धा पम गरि मां धप धा
स रिस लि ल ८.. नी धा धप धनि धा मा
धप मा।
पा पा
इत्याक्षिप्तिका।
इति मिन्नपश्चमः ।
वराटी धांशा षड्जग्रहन्यासा ममन्द्रा तारधैवता ॥ ८॥ समेतरस्वरा गेया शृङ्गारे शाङ्गिसंमता ।
इति वराटी।
पञ्चमषाडवः मध्यमग्रामसंबन्धो धैवत्यार्षभिकोद्भवः ॥ ८६ ॥ रिन्यासांशग्रहः कापि मान्तः पञ्चमषाडवः । विलसत्काकलीकोऽपि कलोपनतयान्वितः॥ ८७॥
(सं०) वराटी लक्षयति-वराटीति । धैवतोऽशो यस्यां सा | मध्यमो मन्द्रो यस्यां सा ममन्द्रा। मध्यमधैवताभ्यामितरे स्वरा: समा यस्यां सा तथा ॥ ८५-८६ ॥
(क०) गुर्जरीजनकस्य पञ्चमषाडवस्य लक्षणे 'रिन्यासांशग्रहः कापि मान्तः' इति । अयमर्थः--ऋषभस्य ग्रहांशत्वे तस्यैव न्यासत्वं कापीति । तत्र प्रयोगवशान्मध्यमांशो भवति । तदा मान्तो मध्यमन्यासः
Scanned by Gitarth Ganga Research Institute