________________
५६
संगीतरत्नाकरः
शकः
[ प्रकरणम्
पाड्जीवनिकोत्पन्नो ग्रहांशन्यासषड्जकः । काकल्यन्तरसंयुक्तः पूर्णः षड्जादिमूर्च्छनः ॥ ५८ ॥ प्रसन्नमध्येनारोहिवर्णे वीरादिके रसे । वीरहास्ये निर्वहणे गेयो रुद्रप्रियः शकः ॥ ५९ ॥
सा निधनी पापाधनी सारीगासासारी गाधा धानी सासा निधसासा निधसानी धापानिसा गमा धध निनिरि गा सासा - इत्यालापः ।
(षड्ज) ससनि मम मम पप धध गगा मरिरीरी गमगम माधधधस गगससगासनि साससनि रिरिरिरिनिरिरिधानिमपधामा (गांधार) ग ( षड्ज) सनिनि पनि - सासा सससनि रिरि गरिरि धापापनिनिधासासा सरिरिरिधधधमधममा । धसरिममरिमधधपप मम गग (षड्ज) सस निसासा - इति करणम् ।
अथ वा-सा सनिमा मप धम संगंगां मम मग माध साम पगसमासनि सससम निरिनिरि रिरि धनि मामपाधा मागासासनि सां सं नी सास । रिरिरिरि गा रिधाधा पानिनिनि निध सासा सरि रिरि धंधंधं मं धं मा धरिमं मरि । मां धापामा मागासास री सासा - इत्यालापः ।
(सं०) शकं लक्षयति - षाड्जीति । सुगमम् ॥ ९८-९९ ॥
Scanned by Gitarth Ganga Research Institute