________________
द्वितीयो रागविवेकाध्यायः (षड्ज) सनि धनि सांसांसां स ससा। सरिरिरि रिम (षड्ज) (धैवत) धध (षड्ज) सस मां गा गगगमा गगनिस (षड्ज) सनिनिनि स रिरि गगमा-इति करणम्।
इति शकः ।
भम्माणपञ्चमः शुद्धमध्यमया सृष्टो रागो भम्माणपश्चमः । ग्रहांशन्यासषड्जश्च मन्यासः काकलीयुतः॥६०॥ गाल्पः पूर्णः सषड्जादिमूर्छनारोहिवर्णकः । प्रसन्नमध्यालंकारो वीरे रौद्रेऽद्भुते रसे ॥ ६१॥ पथि भ्रष्टे वनभ्रान्ते विनियुक्तः शिवप्रियः ।
सा रिरिस रिरि सारी रिपा धाधधध धपाधपाप धपधप म मा मम मा। गारी रिधा धप धासा धासा धासा सरी रीसा सस मग रिसा सनिनि (धैवत) (पश्चम) पप धप धप पपप ममप मप मा मगमामा-इत्यालापः।
सस रिरिरि सरीरीरी। पापा धप धधा धध पधधा। पापाप मपमपपा पापा धधध मामा माम ध रीरीरीरीरी धरिरि धा । धापा पापा पाप पपप धाधधा सध धसा सां सां। स रिरिरि सससमसमरिग स पधध धापमपनि
(सं०) भम्माणपञ्चमं लक्षयति-शुद्धति । मन्यासो मध्यमन्यासः । गान्धारोऽल्पो यस्मिन् । पथि भ्रष्टः सार्थात् प्रच्युतः ॥ ६०-६२ ।।
Scanned by Gitarth Ganga Research Institute