________________
.
द्वितीयो गगविवेकाध्यायः सांसां गामा गारी गामां सांनी सांरी साधा माधा माधा नीधा पामा गामा पापा-इत्यालापः।
सांसांसांसां रीरीसासारीरी गागा सांसांसांसा मामा गारी गारी सासारीरी पनि सांसांसासा रीरी मामा पापाधामा मामाधानी सासासासा रीरीगामा सासापापा धामागामा पामा पापापापा-इति वर्तनी । १. सा सा सा सा सा सा नी धा
अनि ज्वाला शि २. सा सा री मा सा री गा मा
मा
३. सा गा री सा सा सा सा सा
स शोणि मन्द्रतारौ तथा ज्ञात्वा योजनीया मनीषिभिः । ग्रामरागाः प्रयोक्तव्या विधिवद्दशरूपकाः ।। प्रवेशाक्षेपनिष्कामप्रासादिकमथान्तरम् ।
गीतं पञ्चविधं यत्तद्रागैरेभिः प्रयोजयेत् ॥" इति रागगीतयोभेदो मतगोक्तः । अस्यायमर्थः-ग्रहांशादिदशलक्षणलक्षितस्वरमात्रसंनिवेशविशेषो रागः । तैः स्वरैः पदैस्तालैमागैरेवं चतुर्भिर रुपेतं ध्रुवादिसंज्ञकं गीतमिति ॥ ३०-३२॥
(सं०) शुद्धकैशिकं लक्षयति-कार्मारव्या इति । पश्चमान्तः पञ्चमन्यासः । काकलिना सह वर्तमानः सकाकली । अवरोहिणा प्रसन्नान्तालंकारेण सह वर्तमानः । निर्वहणे संधौ गेयः ॥ ३०-३२ ॥
Scanned by Gitarth Ganga Research Institute