________________
संगीतरत्नाकरः
[प्रकरणम्
सा त
सा भो
BFE +
+ERF
IT धास
८. धा नी गा मा पा पा पा पा मोस्तु ते -इत्याक्षिप्तिका। इति शुद्धकैशिकः ॥
भिन्नकैशिकमध्यमः षड्जमध्यमिकोत्पन्नो भिन्नकैशिकमध्यमः । षड्जग्रहांशो मन्यासो मन्द्रसान्तोऽथवा भवेत् ॥३३॥ षड्जादिमूर्छनः पूर्णः संचारिणि सकाकली। प्रसन्नादियुतो दानवीरे रौद्रेऽद्भुते रसे ॥ ३४ ॥ दिनस्य प्रथमे यामे प्रयोज्यः सोमदैवतः।
सां निधा सामां। मम धम मम धम गामाधाधा नीधा सस सां गां माधानीधा सां सां धमा मगा स
(सं.) भिन्नकैशिकमध्यमं लक्षयति-षड्जमध्य मिकेति । मन्यासो मध्यमन्यासः ; अथवा मन्द्रषड्जन्यास: । संचारिणि वर्णे प्रसन्नादिनालंकारेण युक्तः ॥३३-३५ ॥
Scanned by Gitarth Ganga Research Institute