________________
संगीतरनाकरः
[प्रकरणम् ५. धा धा सा धा सा री गा सा
ग ग न त ल स री गा पा
पा पा पा
4 4
मा धा मा सा सा सा
णो ज य पा धा निध पा मा पा
4444
역 2
ॐ
-इत्याक्षिप्तिका।
इति शुद्धसाधारितः । (४) । पञ्चम्यां मध्ये धधसधसरिगसा अष्टौ ; गगनतलसकलेत्यक्षराणि (५)। षष्ठयां मध्ये रिगो द्वौ ; पाः षट् ; विलुलितसहस्रत्यक्षराणि; उपान्त्यः शेषः (६) । सप्तम्यां मध्ये धमधमाश्चत्वारः; साश्चत्वारः ; किरणो जयतु इत्यक्षराणि ; तृतीयोपान्त्यौ शेषौ (७) । अष्टम्यां मध्ये पधौ द्वौ ; निधावेकः ; पमपास्त्रयः ; मौ द्वौ ; भानुरिति प्रथमपञ्चमयोरक्षरे ; तच्छेषा इतरे (८)।
उदयगिरिशिखरशेखरतुरगखुरक्षतविभिन्नघनतिमिरः । गगनतलसकलविललितसहस्रकिरणो जयतु भानुः ।।
शुद्धादिरागलक्षणम् एवमेवोक्तरीत्या वक्ष्यमाणानां रागाणामपि प्रस्तारो मूलत एवावगन्तव्यः । ग्रन्थविस्तरभयादस्माभिः प्रस्तारा न प्रदर्श्यन्ते । एतेषां शुद्धादिरागभेदानां मतङ्गोक्तानि लक्षणानि संक्षिप्य प्रदर्श्यन्ते । तद्यथा ; शुद्धानां तावत्
"अनपेक्ष्यान्यजातीय स्वजातिमनुवर्तकाः । स्वजात्युद्दयोतकाश्चैव ते शुद्धाः परिकीर्तिताः ॥"
Scanned by Gitarth Ganga Research Institute