________________
द्वितीयो रागविवेकाध्यायः सा सा धा नी पा पा पा पा
उ द य गि रि शि ख २. धा धा नी नी री री पा पा
शे ख र तु र ग खु ३. री पा पा पा धा नी पा मा
रक्ष त वि मिन ४. धा मा धा सा सा सा सा सा
घ न ति मि रः
मध्ये पध पध पपससमाः। तारे सगरिमाः । एते प्रागुक्ताः स्वरा दीर्घाः प्रयोक्तव्याः । ततो मध्ये मगरीणां मेलनम् । ततः सौ दीर्घो । ततः सरिगाणां मेलनम् । पधरिपधरिपधपधसससरिगमधपनियपनिधपा दीर्घाः । मन्द्रे सौ दीर्यौ । इत्यालापः । मध्ये हस्वयोः पड्जयोः पञ्चमय धैवतयोः ऋषभयोः पञ्चमयोर्धसयोश्च मेलनम् । ततो दीर्घः । सः सानुस्वारश्च । एतेषां द्विरावृत्तिः । ततश्चर्षयोः पञ्चमयोर्धन्योः पञ्चमयोः रिपयोर्धसयोश्च ह्रस्वयोमेलनम् । ततः सौ दीर्यो । एतेषामपि द्विरावृत्तिः । ततो धैवतय.मन्द्रमध्यमय मेलनम् । ततो गरी दी? । ततो मन्द्रगमयो रिंगयोर्मयोश्च मेलनम् । ततो मगरिगाणां मेलनम् । सौ दोर्यो । एतेषामपि द्विरावृत्तिः । षड्जयोर्धसयेमेन्द्ररिगये दीर्घषड्जयोदीर्घपधयोर्निधपानां च मेलनम् । ततो मन्द्रमध्यमौ । इति करणम् । अथ जात्युक्तकलाप्रकारेण प्रथमकलायां मध्ये ससधनयश्चतुर्लघवः ; चत्वारः पञ्चमाः; उदयगिरिशिखरेति प्रतिस्वरमक्षराणि (१)। द्वितीयस्यां मध्ये धधनिनयः ; मन्द्रऋषभौ मध्ये च पञ्चमौ । शेखरतुरगखु इत्यक्षराणि ; तृतीयः स्वरः शेषः (२)। तृतीयस्यां मध्ये रिरेकः ; पास्त्रयः ; धनिपमाश्चत्वारः; रक्षत विभिन्नत्यक्षराणि ; द्वितीयोपान्त्यौ शेषौ (३) । चतुर्थ्यां मध्ये धमधास्त्रयः ; षड्जाः पञ्च ; घनतिमिर इत्यक्षराणि ; षष्ठादयस्त्रयः शेषाः
Scanned by Gitarth Ganga Research Institute