________________
२३
संगीतरत्नाकरः
[प्रकरणम् आक्षिप्तिका स्वरपदग्रथिता कथिता बुधैः । नोक्ते करणवर्तन्यो प्रवन्धान्तर्गतेरिह ॥ २६ ॥ मतङ्गादिमताद् ब्रूमो भाषादिष्वेव रूपकम् ।
सां पां धांरीपापाधारी पाधा सासा पाधानीधा पामांमां रींपा धारी पाधारी पाधापाधापापा सासा मा। सा गा री मां। मगरि सासा सरिग पाधारीपाधारीपाधापाधासासा सारीगामाधापानीधापानीधापा सां सां-इत्यालापः।
सस पप धध रिरि पप धस सां २ रिरि पप धनि पप रिप धस सा सा २ धध मंमं गारी गंमं रिग मम मगरिग सासा २ सस धस रिंगं सासा पाधा निधप मंमं-इति करणम् । भूपिता; मार्गत्रये पूर्वोक्ते चित्रादौ विभूषितालंकृता ; जात्युक्तनियमेनेति द्रष्टव्यम् । स्वरपदग्रथिता ; षड्ज दिम्बरोपेतः पदैः पदार्थवाचकैः शब्दैथिता रचिता । पदतालाद्याक्षिप्तत्वादाक्षिप्तिकेत्यन्वर्था । बुधैर्मतङ्गादिभिः कथिता । अत्र रागप्रस्तारेपु कचिल्लिग्ख्यमानयोः करणवर्तन्योर्निबद्धत्वेन प्रबन्धेषु परिगणितयोस्तत्रैव वक्ष्यमाणलक्षणत्वादिह ते न लक्षिते इत्याह - नोक्ते इति । लक्षितस्य रूपकस्य प्रयोगस्थलमाह-~मतगादीति । भाषादिष्वेवेत्यवधारणं ग्रामरागादित्रितयरागाङ्गादिचतुष्टयव्यवच्छेदार्थम् । आदिशब्देन विभाषान्तरभाषे गृह्यते । अस्य शुद्धसाधारितस्य प्रस्तारो यथा-पाड्जग्रामिकशुद्धस्वरमेलने तारे । षड्जपञ्चमौ। मन्द्र धैवतः । मध्ये रिपपधरिपधससपधनिधपाः । मन्द्रे मौ रिश्च । मध्ये पधौ। मन्द्रे रिः । मध्ये पधौ। मन्द्रे रिः।
Scanned by Gitarth Ganga Research Institute