________________
संगीतरत्नाकरः
[प्रकरणम् प्रसिद्धा ग्रामरागाद्याः केचिद्देशीत्यपीरिताः। तत्र पूर्वप्रसिद्धानामुद्देशः क्रियतेऽधुना ॥ ३ ॥
पूर्वप्रसिद्धरागाङ्गादीनि शंकराभरणो घण्टारवो हंसकदीपको। रीतिः कर्णाटिका लाटी पाञ्चालीति बभाषिरे ॥४॥ रागागाण्यष्ट; गाम्भीरी वेहारी श्वसितोत्पली । गोली नादान्तरी नीलोत्पली छाया तरङ्गिणी ॥५॥ गान्धारगतिका वैरञ्जीत्येकादश मेनिरे । भाषागाण्यथ भावक्रीस्वभावक्रीशिवक्रियः ॥ ६ ॥ मकरक्रीत्रिनेत्रक्रीकुमुदक्रीदनुक्रियः।। ओजक्रीन्द्रक्रियौ नागकृतिर्धन्यकृतिस्तथा ॥ ७॥ विजयक्रीः क्रियाङ्गाणि द्वादशेति जगुर्बुधाः। त्रीण्युपाङ्गानि पूर्णाटी देवालश्च गुरुञ्जिका ॥ ८ ॥ चतुस्त्रिंशदिमे रागाः प्राक्प्रसिद्धाः प्रकीर्तिताः ।
(सं०) रागाङ्गादीनि कथयितुं प्रतिजानीते--अथेति । केषांचिदिति । देशीरागत्वाद्भग्तादिमुनिप्रणीतत्वं नास्तीत्यर्थः । रञ्जनादिति । रञ्जयन्तीति रागाः । अनया व्युत्पत्त्या भाषा विभाषान्तरभाषाणां रागानभाषाङ्गक्रियाङ्गोपाङ्गानां च रागत्वमिष्यते । परं तु रागाङ्गादीनि देशीरागा इत्युच्यन्ते ॥ १, २ ॥
(क०) प्रसिद्धा ग्रामरागाद्याः; आद्यशब्देन भाषादयो गृह्यन्ते । देशीत्यपीरिता इति । तत्रापि किंचिन्नियमाभावो द्रष्टव्यः । छाया तरङ्गिणीति रागद्वयम् ॥ ३-८॥
Scanned by Gitarth Ganga Research Institute