________________
२५८
संगीतरत्नाकरः समालंकारसंख्या च विषमा मिश्रिता क्रमात् ।
इति ढेकीप्रबन्धः।
पुनस्वैविध्यमाह-दशापीत्यादिना । अलंकारसंख्या समेति समालंकरणाया लक्षणम् । सैव विषमेति विषमालंकृतेर्लक्षणम् । सैव मिश्रितेति विचित्रालंकृतेर्लक्षणं क्रमेण योजनीयम् । अत्रालंकारशब्देन प्रासानुप्रासयमकादयो गृह्यन्ते । एवं त्रिंशत् ढेकयः । अयं प्रबन्धश्छन्दस्तालादिनियमान्नियुक्तः । मेलापकस्य वैकल्पिकत्वाच्चतुर्धातुस्त्रिधातुर्वा । पदतालबद्धत्वेन द्वयङ्गत्वात् तारावलीजातिमान् ॥ १४५-१५२ ॥
(सं०) ढेकी लक्षयति-द्विर्गीत्वेति । यत्रोद्गाहस्य पूर्वार्ध द्विर्गीयते, तत: सकृदुत्तरार्धम् , ततो गमकसंदर्भवान् मेलापकः क्रियते वा न वा, तावुभावप्युद्गाहमेलापको तालशून्यौ वा, ढेकिकातालेन कङ्कालतालेन वा विलम्बितौ कार्यो, ततो विलम्बितादन्येन लयेन, ढेङ्किकाकङ्कालाभ्यामन्यतालेन ध्रुवाभोगौ कार्यो, तत्र ध्रुवनिखण्डः खण्डत्रययुक्तः, तेषु खण्डेषु द्वे खण्डे समधातुनी समगेये कर्तव्ये, तृतीयं खण्डं ताभ्यामुच्चमानेन कार्यम् , एष ध्रुवो द्विर्गेय:, ततोऽनन्तरं सकृदाभोगः, पुनरपि ध्रुवं गीत्वा न्यासः समाप्तिः, सा ढेकी । सा चतुर्विधा-मुक्तावली, वृत्तबन्धिनी, युग्मिनी, वृत्तमाला चेति । तासां क्रमेण लक्षणान्याह- अभाव इति । यस्यां छन्दो नास्ति, सा मुक्तावली । यस्यां त्वेकमेव वृत्तं, सा वृत्तवन्धिनी । वृत्तद्वयवती युग्मिनी । बहुवृत्तवती वृत्तमालेति । तासु वृत्तबन्धिन्यादयस्तिस्रः प्रत्येकं त्रिधा–वर्णिका, गणिका, मात्रिका चेति । वर्णजैवृत्तैर्वर्णिका, गणवृत्तैर्गणिका, मात्रावर्णवृत्तैर्मात्रिकेति । एवं दशविधा सापि त्रिविधा-समालंकरणा, विषमालंकरणा, चित्रालंकरणा चेति । समालंकारैरुपमादिभिर्युक्ता समालंकृतिः, ज्यादिसंख्यायुक्त विषमैरलंकारैयुक्ता विषमालंकृतिः, समैर्विषमैश्च चित्रालंकृतिरिति । इति त्रिंशत् ढेङ्कयः ॥ १४५-१५२ ॥
Scanned by Gitarth Ganga Research Institute