________________
चतुर्थः प्रबन्धाध्यायः
२५७ दशापि स्युः पुनस्त्रेधा समालंकरणा तथा । विषमालंकृतिश्चित्रालंकृतिर्लक्षणानि तु ।। १५१ ।।
गणजैर्वृत्तैर्गणिका, मात्रिकैर्वृत्तैर्मात्रिकेति तिसृणां लक्षणानि । तत्र वर्णसंख्यामात्रनिर्वृत्तानि वृत्तानि वर्णजानि समानीप्रभृतीनि । गणैर्निर्वृत्तानि गणजानि भुजङ्गप्रयातादीनि । मात्रासंख्ययैव निर्वृत्तानि मात्रिकाणि वैतालीयादीनि । यथोक्तं छन्दोविचितौ
" आदौ तावद्गणच्छन्दो मात्राच्छन्दस्ततः परम् ।
__ तृतीयमक्षरच्छन्दश्छन्दस्त्रेधा तु लौकिकम् ।" इति । आयद्यार्यागीतिपर्यन्तं गणच्छन्दः । वैतालीयादि चूलिकापर्यन्तं मात्राच्छन्दः । समान्यादिकमुत्कृतिपर्यन्तमक्षरच्छन्द इति । तेषां त्रिविधानां वृत्तानां लक्षणानि छन्दःशास्त्रत एवावगन्तव्यानि । दिङ्मात्रप्रदर्शनार्थ किंचिदुदाहियते--
“ओं नमो जनार्दनाय दुष्टदैत्यमर्दनाय ।
पापबन्धमोचनाय पुण्डरीकलोचनाय ॥" इति समानी।
“पथ्याशी व्यायामी स्त्रीषु जितात्मा नरो न रोगी स्यात् ।
यदि मनसा वचसा च प्रद्रुह्यति नैव भूतेभ्यः ॥" इति पथ्या।
"तब तन्वि कटाक्षवीक्षितैः प्रसरद्भिः श्रवणान्तगोचरैः ।
विशिखैरिव तीक्ष्णकोटिभिः प्रहृतं प्राणिति दुष्करं मनः ॥" इति वैतालीयम् । एवं प्रथमया मुक्तावल्या सह दश ढेक्यो भवन्ति । एतासां
33
Scanned by Gitarth Ganga Research Institute