________________
१५६
संगीतरत्नाकरः
गायनदोपाः संदष्टोघुष्टसूत्कारिभीतशङ्कितकम्पिताः।
कराली विकलः काकी वितालकरभोद्भटाः ॥ २५ ॥ इति । धारणान्वित इति । धारणालक्षणमुक्तं तत्रैव
" अनुतारात् परं श्रुत्या हानेनापसरन् स्वरात् ।
___ध्वनेः सुगाढता तज्ज्ञैर्धारणा समुदाहृता ॥" इति । तथा
"जितश्वासतया गानं नाम्ना निर्जवनं विदुः ।" इति निर्जवनलक्षणं तत्रैव । रंहःकृत् वेगगायी । भजनं रागसुव्यक्ति: सुशारीरसमुद्भवा । भजनेनो र उत्कटः । एवंविधैर्गुणरुत्तमो गायकः । कतिपयैर्गुणैर्हीनः निर्दोषश्च मध्यमः । दोषयुक्तस्त्वधमः । पञ्चप्रकारं गायनं कथयति-शिक्षाकार इति । एतेषां लक्षणं कथयति- अन्यूनशिक्षण इति । एतेषां लक्षणमुक्तं संगीतसमयसारकारेण
“द्रुतं यः शिक्षते गीतं विषमं प्राञ्जलं तथा । शुद्ध वा सालगे सम्यक् शिक्षाकारः स कथ्यते ॥ मुश्रवं गीतमाकर्ण्य भवेद्यः पुलकान्वितः । सानन्दोऽश्रुभिराकीर्णो रसिको गायकः स्मृतः ।। नीरसं सरसं कुर्वन्निर्भावं भावसंयुतम् । बुद्धा श्रोतुरभिप्रायं यो गायेत् स तु भावकः ।। चेतोलग्नेन गीतेन विदित्वा श्रोतुराशयम् ।
रङ्गं गीते विधत्ते यो रञ्जकः सोऽभिधीयते ॥" इति। पुनरपि त्रैविध्यं कथयति–एकल इति । एतेषां लक्षणं कथयति-एक एवेति। गायनलक्षणं गायन्यामप्यतिदिशति-रूपयौवनेति । चतुरा विदग्धा॥१३-२४॥
(क०) एवं सभेदं गायनं गायनीं च लक्षयित्वा तदोषान् धर्मिपरत्वेनोद्दिश्य लक्षयति-संदष्टो ष्टेत्यादिना । स्पष्टोऽर्थः । एते दोषा गायनीगतत्वेनाप्यूह्याः ॥ २५-३८ ॥
Scanned by Gitarth Ganga Research Institute