________________
मधुरी
१३८ संगीतरत्नाकरः
[प्रकरणम् षड्जमध्यमा षड्जाद्या मध्यमान्तांशा हिन्दोले षड्जमध्यमा ।
भाषा निरिविहीना स्यात् समयोर्गमय र्युता ॥ मांशा सान्ता बहुपधनिसा हिन्दोलसंभवा ।
मधुरी ऋषभाल्पा स्यात् प्रेक्षणे विनियुज्यते ।। भिन्नपौराली मध्यमांशग्रहा षड्जन्यासा सप्तस्वरान्विता ।।
हिन्दोलभाषा स्याद्भिन्नपौराली प्रेक्षणे मता ॥ मालववेसरी गापन्यासा सग्रहान्ता मपयोर्गमकान्विता । रिधत्यक्ता च हिन्दोलभाषा मालववेसरी ॥
इति हिन्दोलभाषाः।
अथ बोट्टे
माङ्गली
मान्ता पांशग्रहा पूर्णा माङ्गली मध्यमज्ज्वला । बोट्टजा रिधसंचारा गीयते सर्वमङ्गले ॥
इति बोटभाषा।
अथ मालवकैशिकेबाङ्गाली सान्ता मांशग्रहा पूर्णा वाङ्गाली मध्यमोज्ज्वला ।
रिमसंवादिनी भाषा भवेन्मालवकैशिके ।। माङ्गली सायन्तांशा मपाल्पा तत्स्फुरिता दीर्घधैवता ।
रिमतारा माङ्गली स्याद् भाषा मालवकैशिके । मालववेसरी धवर्जिता साद्यन्तांशा जाता मालवकैशिकात् ।
रितारा मन्द्रपा कम्प्रमपा मालववेसरी ।। खञ्जनी सान्ता पांशा धरहिता निसयो रिमयोर्युता ।
संकीर्णा खञ्जनी भाषा जाता मालवकैशिकात् ॥
Scanned by Gitarth Ganga Research Institute