________________
१२४
संगीतरत्नाकरः
[प्रकरणम् तृतीयसैन्धवी मालवे कैशिकेऽप्यस्ति सैन्धवी मृदुपञ्चमा ॥१८०॥ समन्द्रा निगनिर्मुक्ता षड्जन्यासग्रहांशिका । प्रयोज्या सर्वभावेषु श्रीसोढलसुतोदिता ॥ १८१ ॥
सासासासा समरीमा पापापप धापधापा मा रीरी मारीरी सां सां समरीमा पापा पप धापामा। पप धापामा पापा पपधा सा पप धासा धारी।रीमपाधापमरीरी मरीरीसरीसारीससासारी मासारीमामारी मापापापपधापाधापधापामारीरीमारीमासा । समरीमा पापा पप धापापामा धापामापा पप पधा सां पपधा पमारीरी मपाधापमरीमारी रीसासा-इत्यालापः।
सम रीरी ममरिरि पप रिप पपाधाप मरीरी समममरि पप पप धध (षड्ज)सं पाधापामारीमरीमरीसरीसाधधसध(षड्ज)सस मम रिरि पप रिरि स रिस रि सास धस ससं मं रिरि मम रिरि पाधापम रिरिसरिसामरिरिरिसा-इति रूपकम् ।
इति तृतीयसैन्धवी।
चतुर्थसैन्धवी सैन्धवी भिन्नषड्जेऽपि न्यासांशग्रहधैवता ।
उद्दीपने नियोक्तव्या धमन्द्रा रिपवर्जिता ।। १८२॥ चेति पक्षान्तरम् । तृतीयसैन्धवीं लक्षयति-मालव इति । निगनिर्मुक्ता निषादगान्धारहीना। चतुर्थसैन्धवीं लक्षयति-सैन्धवीति । मन्द्रधैवता । ऋषभपश्चमवर्जिता ॥ १७७-९८२ ॥
Scanned by Gitarth Ganga Research Institute