________________
द्वितीयो रागविवेकाध्यायः
१२३ ममधम धनीनीनी मधनीनी नीधनीसगमधध गध मग सनी सनी ससनीध नीनीनीसनीधमम धध नीनी समगग नीनीनीम नीधममधधनीनीगगसा सा-इति रूपकम् ।
___ इति प्रथमसैन्धवी।
द्वितीयसैन्धवी सैन्धवी पञ्चमेऽप्यस्ति ग्रहांशन्यासपञ्चमा। रिपापन्याससंयुक्ता रम्या सगमकैः स्वरैः ॥१७॥ नितारा रिबहुस्तारपा पूर्वविनियोगिनी ।
पापापा स पध सरीरी रीरी री पमपम धपापास पधसरी रीरीरीसरीगारी । मारी पाधा सारी गासा रीरीरीरी गापां री री गाससरी रीमाधा पमधपमध पापासपधम पधमपध मपधसनीरीरी मरीसरी रीपमध पमधपापा । सपधसरी।रीरीरीस रीरीरीस रीगारीमाधापाधासारी गासारीरीधरीरी गां पां रीरी माससरी रीसा धापमधापमधापापा-इत्यालापः।
पधसधसरी गसरिगरीसरी । गरीसध मधं धंप पसरीरी रीरीपारी पपपारी रिममामांमाससारी सरीरीरी रीससधा धपपपधधसग पंधं सरी सरीगम धधपाधा पमधध पमधधपापा-इति रूपकम् ।
___ इति द्वितीयसैन्धवी। सैन्धवीं लक्षयति-सैन्धवीति । पञ्चमस्यापि भाषा सैन्धवी । ऋषभपञ्चमापन्यासा । निषादधैवतपञ्चमैः सगमकैः रम्या । ऋषभबहुला । निषादपञ्चमैस्तारा
Scanned by Gitarth Ganga Research Institute