________________
१२२ संगीतरत्नाकरः
[प्रकरणम् रीरीरीरीरी मगपधा पधनीधापामा गारी मागा रीरी गमगम रीगामागा रीधानीरीमा सनी सनी धाधाइत्यालापः।
(धैवत) सनिगनिस रिग रिम सनि धनि धममाध धमनिनि धधधध रीरीरीरी गम । ममं गारी धापामगरीमागारी सनी धधनी गगा। सनी सनी धानीमांधा सनीनीधाधा-इति रूपकम् ।
इति द्वितीयललिता । इति ललिता।
___ प्रथमसैन्धवी चतुर्धा सैन्धवी तत्र टक्कभाषा रिपोज्झिता ॥१७७॥ सन्यासांशग्रहा सान्द्रा गमकैर्लचितस्वरैः । सगतारा षड्जमन्द्रा गेया सर्वरसेष्वसौ ॥ १७८ ॥
सासासासा मांसा मांसा सा। मंस गामा गासा सागां सामां सासमम गामा गममस नीगससा सनी मांस नीगां नीधांधां। धमाधांधाधं मानी नीनी धमाधाधा धाध मनी नीनीं धनी धनी सासा-इत्यालापः।
(मध्यम)म(षड्ज) स सागाससा। नीनीनीनी सधंनीस नीधाधा धमा धममनी धाधाधममनि नीनीनीनीनीनी सनी सनी गगसासा ममगममम धग गगसम नीनीधध
(सं०) सैन्धवीं विभज्य लक्षयति-चतुर्धेति । टक्कभाषा या सैन्धवी सा ऋषभपञ्चमहीना । गमकैः सान्द्रा व्याप्ता । लवितस्वरैः द्रुतस्वरैः । द्वितीय
Scanned by Gitarth Ganga Research Institute