________________
२] द्वितीयो रागविवेकाध्यायः
१२५ धाधा धध गमधनि निनि धानी सानी सनि सधा नीधा नीनी धाधमामगमा सानी धाधा पमा धाधाधगसधगमगधमधनीनी। नीनीनी । धनीसधानीनीमधासानीधाधमधाधा-इत्यालापः।
धाध गम धनी नीनी सनी धनी नीनीनीध(षड्ज)सं सनीनी सनी धध गम धग मध नीनी मनी धनी नीध नीध गां सगमा नीसनी धनीधगमधगमधनीनीमनीधनीनीध धासा धमनी सनी धनीध गमधगमधनी । नीमनीधनीनीधनीधाधा-इति रूपकम् । __ इति चतुर्थसैन्धवी । इति सैन्धवी।
प्रथमगौडी हिन्दोलभाषा गौडी स्यात् षड्जन्यासग्रहांशिका । पञ्चमोत्पन्नगमकबहुला धरिवर्जिता ॥ १८३ ॥ षड्जमन्द्रा प्रयोक्तव्या प्रियसंभाषणे वुधैः।
सां मां सां स मगामापापामापामापा मागामसांसां सस सगामापापागमगा मगापगामपापा। मागागसासनीसागामामगासनीसामास सगासासा ससगामा सागामाप मगा सापा पापा मामा गाग सासा समगा। मापा मापा पा पमगा। पमागम पगापमा गमपगा पमापगा पासासासगसामागासनिसां सां-इत्यालापः।
(सं०) गौडी लक्षयति-हिन्दोलभाषेति । पञ्चमे स्वरे उत्पन्नैर्गमकैः
Scanned by Gitarth Ganga Research Institute