________________
द्वितीयो रागविवेकाध्यायः १०५
छायातोडी रिपत्यक्ता तु तोडयेव छायातोडीति कीर्तिता।
इति छायातोडी।
तुरुष्कतोडी तोडयेव ताडिता गाल्पा तौरुष्की निधभूयसी ।।
इति तुरुष्कतोडी । इति तोड्युपाङ्गे।।
___ महाराष्ट्रगुर्जरी पश्चमेनोज्झिता मन्द्रनिषादा ताडितोत्सवे । गीयतामृषभान्तांशा महाराष्ट्री तु गुर्जरी ॥ १३५॥
इति महाराष्ट्रगुर्जरी।
सौराष्ट्रगुर्जरी गुर्जर्येव रिकम्पा स्यात् सौराष्ट्री गुर्जरी भवेत् ।
इति सौराष्ट्रगुर्जरी।
दक्षिणगुर्जरी दक्षिणा गुर्जरी कम्प्रमध्यमा ताडितेतरा ।। १३६ ।।
इति दक्षिणगुर्जरी। (सं.) छायातोडीं: लक्षयति-रिपत्यक्तेति । तोडयेव ऋषभपञ्चमत्यक्ता छायातोडी भवति । तुरुष्कतोडी लक्षयति-तोडयेवेति । ताडिता ताडितस्वरा । अल्पगान्धारा निषादधैवतबहुला ॥ १३४ ॥
(सं०) महाराष्ट्री गुर्जरी लक्षयति-पञ्चमेनेति । सौराष्ट्री गुर्जरी लक्षयति-गुर्जर्येवेति । गुर्जर्यामेव ऋषभः कम्पितश्चेत् तदा सौराष्ट्रगुर्जरीति |
Scanned by Gitarth Ganga Research Institute