________________
संगीतरत्नाकरः [प्रकरणम् सांशग्रहान्ता माने स्यानिषड्जरिगमैहुः ॥११८।।
सा सा सनी सा रिगा नीगगम स नी गा सगसा सनी सारी नी सारी नी सारी सनी सासा मामागागा गारी सनि सानी सारी सारी सारी सारी सनी सनी समागारी सनी नी सरि गानी गागमासनी सासाइत्यालापः।
मममगगरी री स सनी नी सनी(षड्ज)सनी सरी गरि गगगनी सगरि मासामागा गारीरी सा रि गरी सनी नी नी नी नी(षड्ज)सस(ऋषभ)रि गमरि स रिगम मरी गसमरी गरी नी सा ममरी गा सा सा-इति रूपकम् ।
इति वेगरञ्जी भाषा।
नागध्वनिः नागध्वनि तदुद्भूतं षड्जन्यासग्रहांशकम् । धपत्यक्तं रसे वीरे शाङ्गिदेवः समादिशत् ।। ११९ ।।
इति नागध्वनिः।
सौवीरः षड्जमध्यमया सृष्टः सौवीरः काकलीयुतः।
गाल्पः षड्जग्रहन्यासांशकः षड्जादिमूर्छनः॥ लक्षयति–टक्कभाषेति । मन्द्रनिषादा । धैवतपञ्चमवर्जिता । षड्जग्रहांशन्यासा । निषादषड्जऋषभगान्धारमध्यमबहुला । नागध्वनि लक्षयति-नागध्वनिमिति । धैवतपञ्चमत्यक्तम् ॥ ११६-११९ ॥
Scanned by Gitarth Ganga Research Institute