________________
४४
संगीतरत्नाकरः
सीमभूताच धातूनां काष्टसारोपमा मताः । आद्या मांसधरा मांसे सिरा धमनयस्तथा ॥ ७७ ॥ नास्रोतांसि रोहन्ति पङ्के पङ्कजकंदवत् । असृङ्मेदःश्लेष्मशकृत्पित्तशुक्लधराः पराः ॥ ७८ ॥
' इति भूतमयो देहस्तत्र सप्त त्वचो ऽसृजः । • पच्यमानात्प्रजायन्ते क्षीरात्संतानिका इव ॥ भासिनी लोहिनी श्वेता ताम्रा त्वग्वेदिनी तथा । स्याद्रोहिणी मांसधरा सप्तमी परिकीर्तिता ॥ '
[पिण्डो
इति । कलाः सप्तेति । रसक्केदो धातुसारविशेष: पूर्वोत्तरधात्वन्तरालस्थः स्नायुश्लेष्मजरायुच्छन्नः कोशा पिकः काष्ठसारोपमः सूक्ष्मरूपत्वात्कलेत्युच्यते । तथा चोक्तम्
6
' धात्वाशयान्तरक्लेदो विपक्कः स्वं स्वमूप्मणा । श्लेष्मस्नाय्वपराच्छन्नः कलाऽऽख्यः काष्ठसारवत् ॥
इति । स्नाय्वादिच्छन्नत्वादिकं विशेषणं त्वक्कलोभयसाधारणं वेदितव्यम् । तास्त्वचः कलाश्च धातूनन्तरा ऽन्तरा त्वगादिसप्तधातूनां मध्ये मध्ये सीमभूतास्तेषामेव धातूनामसंकीर्णताऽऽपादका इत्यर्थः ॥ आद्येति। आद्या-त्वकला च मांसधरा नाम, पराः षट् त्वचः कलाश्चासृगादिधराः ॥ ७५- ७८ ॥
(सु० ) देहे ऽङ्गप्रत्यङ्गानि विभजते- पिण्डस्येति ॥ धातूनन्तरा ऽन्तरा सप्तानां धातूनां मध्ये मध्य इत्यर्थः ॥ काष्ठसारोपमा कठिना ऽऽद्या मांसधरा त्वक्, अन्यास्त्वकठिना इत्यर्थः । सिराऽऽदयः कुत्रोत्पद्यन्त इत्यत आहमांस इति । धमनयः सिराविशेषाः ॥ स्नायुस्तन्तुसंनिभो मांसबन्धनविशेषः । अन्यास्त्वचः कलाश्च किं धारयन्तीत्यत आह- असृगिति ।। ७५ - ७८ ॥
Scanned by Gitarth Ganga Research Institute