SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ २८ संगीतरत्नाकर: आत्मनः पूर्वमाकाशस्ततो वायुस्ततो ऽनलः ।। १२ ।। अनलाज्जलमेतस्मात्पृथिवी समजायत । महाभूतान्यमून्येषा विराजो ब्रह्मणस्तनुः ॥ १३ ॥ [पिण्डो ( (सु०) स परमेश्वरो जगतो भिन्नो ऽभिन्नो वेत्यपेक्षायामाह — तेजोवदिति । आत्मनः शक्त्या जगत्सृजन्भिन्नो न भवति । असौ परमेश्वरः । कथंभूतया शक्त्या ? तेजोवत् आत्मनो भिन्नाभिन्नया । यथा तेज: सूर्याद्भिन्नमित्युच्यते 'सूर्यस्य तेज:' इति, अभिन्नमपि व्यपदिश्यते ' सूर्यस्तेजः' इति । दृष्टान्तान्तरमाह - सुवर्णमिति । कुण्डलात्सुवर्णत्वेनाभिन्नं सुवर्णं कुण्डलत्वेन च भिन्नम् । वेदान्तिनां मतेन प्रपञ्चस्याविधिकत्वं कथयति — सृजतीति । यथा रज्जुः स्वाज्ञानात् 'भुजंगो ऽयम्' इति कल्पितं भुजंगं सृजति, तथा परमेश्वरो ऽप्यधिष्ठानभूतस्य स्वम्याज्ञानाद्वियदादिप्रपञ्चमित्यर्थः ॥ ११, ११- ॥ " (क) भूतादिसृष्टिक्रमेण भौतिकं पिण्डं सप्रभेदं निरूपयति-आत्मनः पूर्वमित्यादिना । आत्मनः कारणभूतात् पूर्वं वाय्वादिभ्यः प्रथमम्, आकाश उत्पन्न इत्यर्थः । तत इति तच्छब्देनाकाशः परामृश्यते । तस्मादाकाशात्कारणभूताद्वायुरुत्पन्न इत्यर्थः । ततो ऽनल इत्यत्रापि वायोरनलः समजायतेत्यर्थः । तथा च श्रुतिः 'आत्मन आकाशः संभूतः, आकाशाद्वायुः' इत्यादिः । अमुन्याकाशादीनि महाभूतानि । विराजो ब्रह्मणो महाभूतोपहितस्य ब्रह्मण एषा तनुरिति संबन्धः । एषेति पुरोवर्तितया निर्देशो भूतसंघातस्य सकललोकप्रत्यक्षत्वेन । विराज इति, आत्मा महाभूतानि सृष्ट्वा तान्यनुप्रविश्य तदभिमानित्वेन विराडित्युच्यते, तस्य । अमून्येषा तनुरिति 'उद्दिश्यमानप्रति निर्दिश्यमानयोरैक्यं प्रतिपादयन्ति सर्वनामानि पर्यायेण तत्तल्लिङ्गभाञ्जि भवन्ति' इति भिन्नलिङ्गतोपपत्तिः ॥ - १२, १३ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy