SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ २१ -संग्रहः १] प्रथमः स्वरगताध्याय: अङ्गुलीनां च नियमो भेदा युग्मादयस्तथा । परिवर्तो लयस्तेषां यतयो गीतकानि च ॥ ४६॥ छन्दकादीनि गीतानि तालाङ्गनिचयस्तथा । गीताङ्गानि च वक्ष्यन्ते देशीतालाश्च तत्त्वतः ।। ४७ ॥ निःशङ्कशाह्मदेवेन तालानां प्रत्ययास्तथा । पष्ठे नानाविधं वाद्यमध्याये कथयिष्यते ॥ ४८ ।। सप्तमे नर्तनं नानारसभावाः क्रमेण च ।। (सु०) पञ्चमाध्यायपदार्थसंग्रहमाचष्टे तालाध्याय इति । मार्गतालाश्चच्चत्पुटादयः । कला निःशब्दक्रियाः । पाता: सशब्दक्रियाः । मार्गाश्चत्वारो ध्रुवादयः । कलाऽष्टकं ध्रुवकादि । परिवर्तः पादभागादेरावृत्तिः । लयस्तालक्रियाऽन्तरालवर्ती कालः । यतिर्लयप्रवृत्तिनियमः । गीतानि मद्रकादीनि सप्त । देशीताला विंशत्युत्तरं शतमादितालादयः। प्रतीयन्ते यैस्तालसंख्यास्वरूपादय इति प्रत्ययाः प्रस्तारनष्टोद्दिष्टादयः ॥ ४४-४७- ॥ (क०) षष्ठे ततादिचतुर्विधवाद्यानामवान्तरभेदेनानेकप्रकारं वाद्यं निगद्यत इत्याह-षष्ठे नानाविधमिति || सप्तमे प्रतिपाद्यानाह-सप्तम इति । नर्तनमिति नाट्यनृत्यनृत्तानां गात्रविक्षेपरूपाणां सामान्यवचनम् । नानारसभावा इति । शृङ्गारादयो नव रसाः । विभावादयः पञ्चविधा भावाः । क्रमेणेति । उद्देशक्रमेणेत्यर्थः ॥ -४८, ४८- ।। (सु०) षष्ठसप्तमाध्याययोर्वस्तुसंग्रहं कथयति-षष्ठ इति ॥ -४८, ४८- ॥ इति प्रथमे स्वरगताध्याये पदार्थसंग्रहाख्यमादिमं प्रकरणम् ॥ १ ॥ Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy