SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ १६ [पदार्थ संगीतरत्नाकरः गीतेन प्रीयते देवः सर्वज्ञः पार्वतीपतिः । गोपीपतिरनन्तो ऽपि वंशध्वनिवशं गतः ॥ २६ ॥ सामगीतिरतो ब्रह्मा वीणाऽऽसक्ता सरस्वती । किमन्ये यक्षगन्धर्वदेवदानवमानवाः ॥ २७ ॥ अज्ञातविषयास्वादो बालः पर्यङ्किकागतः । रुदनगीतामृतं पीत्वा होत्कर्ष प्रपद्यते ।। २८ ।। वनेचरस्तृणाहारश्चित्रं मृगशिशुः पशुः । लुब्धो लुब्धकसंगीते गीते यच्छति जीवितम् ॥ २९ ।। तस्य गीतस्य माहाऽऽत्म्यं के प्रशंसितुमीशते । धर्मार्थकाममोक्षाणामिदमेवैकसाधनम् ॥ ३० ॥ (सु०) गीतस्य समूलत्वमाह-सामवेदादिति । संजग्राह संग्रहेणोक्तवान् ॥ २५ ॥ (क०) एतच्च न केवलं वैदिकमित्युपादेयम् , किं त्वासर्वज्ञपार्वतीपत्याधीविकलपशु विगलितवेद्यान्तरतया ऽऽनन्दाविर्भावकत्वेन हृद्यत्वाच्चेत्याह-गीतेनेत्यादिना ॥ २६-२९ ॥ (सु०) गीतप्रयोजनमाह-गीतेनेति ॥ गीतं स्तौति-अज्ञातेति । लुब्धो ऽनुरक्तः । लुब्धको व्याधः ॥ २६-२९ ॥ (क०) प्रतिनियतसाधनानामपि धर्मार्थकाममोक्षाणामिदमेकमेव रमणीयं साधनं यतस्तस्मादस्य माहाऽऽत्म्यं वर्णयितुं न केचन शक्ता इत्याह-- । ०वशंवदः 'किनराः Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy