SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ [पदार्थ संगीतरत्नाकरः अस्ति स्वस्तिगृहं वंशः श्रीमत्काश्मीरसंभवः । ऋषेषगणाज्जातः कीर्तिक्षालितदिङ्मुखः ॥ २ ॥ यञ्चभिर्धर्मधीधुर्वेदसागरपारगैः । यो द्विजेन्द्रैरलंचक्रे ब्रह्मभिर्भूगतैरिव ।। ३ ।। तत्राभूद्भास्करप्रख्यो भास्करस्तेजसां निधिः । अलंकर्तु दक्षिणाशां यश्चक्रे दक्षिणाऽयनम् ॥ ४ ॥ तस्याभूत्तनयः प्रभूतविनयः श्रीसोढल: प्रौढधी येन श्रीकरणप्रवृद्धविभवं' भूवल्लभं भिल्लमम् । आराध्याखिललोकशोकशमनी कीर्तिः समासादिता ___ जैत्रे जैत्रपदं न्यधायि महती श्रीसियणे श्रीरपि ॥ ५ ॥ एकः क्षमावलये क्षितीश्वरमिलन्मौलीन्द्रनीलावलि "पोदश्चयुतिचित्रिताविनखरश्रेणिपालाग्रणीः । श्रीमत्सिवणदेव एव विजयी यस्य प्रतापानलो विश्वव्याप्यपि दन्दहीति हृदयान्येव द्विपामुद्धरः ॥ ६ ॥ तं प्रसाद्य सुधीधुर्यो गुणिनं गुणरागिणम् । गुणग्रामेण यो विप्रानुपकारैरतीतपत् ॥ ७ ॥ ददौ न किं न किं जज्ञौ न दधौ कां च संपदम् । कं धर्म विदधौ नैप न वभो कैर्गुणैरयम् ॥ ८॥ तस्माइग्धाम्बुधेर्जातः शाङ्गदेवः सुधाकरः । उपर्युपरि सर्वान्यः सदौदार्यस्फुरत्करः ॥ ९ ॥ 1.प्रवुद्धविभवं. 'प्रोदञ्चद्रुचि० Scanned by Gitarth Ganga Research Institute
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy