SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ दषु षोडशस्वस्य दशनाः शुक्रमित्याद्याः दशमीतश्चतुर्थ्या स्यात् दश मूलसिरा ओज • दशमैकादशे पत्र दशाञ्जलि जलं ज्ञेयं दशावशिष्टा: संपूर्ण ० दशेति वायुविकृतीः दार्वाद्युपाधिसंभिन्नाः दीप्तान्तश्चेति प्रतिकलं दीप्ता मध्येति तासां च दीप्ताऽऽयता च करुणा दीप्ता ऽऽयता च मृदुः दीयते मध्यमे ते दीप्ते प्रसन्नाद्यन्तः स्यात् दृश्यन्ते जन्यरागांशाः देवतादर्शने भक्तः देवस्य पुरतः शंभो: देशे देशे जनानां यत् देहं यूकादिनः स्वेदात् देहस्थं वह्निमाहन्ति देहस्य कंदो ऽस्त्युत्सेधः देहो भूनात्मकस्तस्मात् द्रवत्वं प्रथमे मासि द्वादश त्रिस्वरद्वंद्वे द्वादशारो हि वर्णस्थाः द्वादशे च स्थितो जीवः द्वाविंशतिस्ते तु चतुः लोकानामनुक्रमणी पटसंख्या ५६ द्वितीये तु घनः पिण्डः ३८ द्वितीयायां मध्यलयं ७२ ४९ ५७ ५० १७५ ४१ २.४ १५६ ८५ 22 " १५५ १७३ ३४ १४ " २९ ६४ ५८ ४० ३२ १२४ १५६ ५६ १२२ द्वितीये प्रेक्षणे गाने द्वितीयो मध्यमग्रामः द्विधा पडिशतिरिति द्विधा स्युः पूर्णताहीनाः द्विरुक्ता यदि मन्द्रान्ता द्विर्गीत्वाऽऽयं तृतीयं च द्विर्द्विः प्रयुज्यते तज्ज्ञैः द्विर्द्धिः प्रयुज्येत तदा द्विश्रुत्योः संगतिः शेषैः द्विषन्त्यौडुवितं षड्ज० द्विसप्ततिसहस्रेषु द्वीपेषु पुष्करे चैते द्वे अन्तः प्रसृते बाह्ये द्वे द्वे न भाषणं घोषं द्वेधा स्वप्नसुषुप्तिभ्यां द्वे वीणे सदृशौ कार्ये द्वे शते त्वस्थिसंधीनां द्व्यङ्गुलं चाङ्गुलदलं द्वौ नामकारिणौ षड्ज ध धनदानेन विप्राणां धमन्यो रसवाहिन्यः धर्मार्थकाममोक्षाणां धैवतादेस्तु पौरव्याः धैवतो मध्यमग्रामे ४०५ पुटसंख्या ३२ २८० २२८ ९९. १२२ १७१ १६४ १६८ 12 १६७ २०३ २४० ४२ ९६ ४८ ४९ ४५ ६९ ४८ ४९ १८७ Scanned by Gitarth Ganga Research Institute ११ ४९ १६ १२६ ८९
SR No.034227
Book TitleSangit Ratnakar Part 01 Kalanidhi Sudhakara
Original Sutra AuthorN/A
AuthorSarangdev, Kalinatha, Simhabhupala
PublisherAdyar Library
Publication Year1943
Total Pages458
LanguageSanskrit, English
ClassificationBook_Devnagari & Book_English
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy